Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 27 अक्टूबरमासः (हि.स.)।केन्द्रीयकृषिः किसानकल्याणग्रामीणविकासमन्त्री च शिवराजसिंहचौहानः सोमवासरे राजस्थानराज्यस्य मुख्यमन्त्री भजनलालशर्मणा सह कृषिभवने मेलनं कृतवान्। तस्मिन् समये उभयोः नेतृभ्यां राजस्थानराज्ये कृषि-ग्रामीणविकाससम्बद्धेषु विविधानि विषयानि चर्चितानि।
मेलनानन्तरं केन्द्रीयमन्त्रिणा शिवराजसिंहेन माध्यमैः सह संवादे उक्तं यत्—“राजस्थानस्य मुख्यमन्त्रीभजनलालशर्मणः सुझावेन राजस्थानस्य अल्पोत्पादकतायुक्तानि अष्ट जिलानि प्रधानमन्त्रिधनधान्यकृषियोजनायां सम्मिलितानि कर्तुं निर्णयः कृतः अस्ति। तथा च ‘Per Drop – More Crop’ इत्यस्य अन्तर्गतं सूक्ष्मसिंचनीयोजनायां राजस्थानराज्याय 20 प्रतिशतस्य स्थाने 40 प्रतिशतं यावत् निधिवृद्धिः निर्णयिता अस्ति। प्रदेशे सिंचनार्थं टाङ्कनिर्माणव्यवस्था अपि निरन्तरा राखिता भविष्यति।”
शिवराजसिंहचौहानः अवदत्—“गोष्ठ्यां राजस्थानराज्ये खादस्य आवश्यकता, प्रधानमन्त्रिग्राम्यसड़कयोजना, प्रधानमन्त्रिआवासयोजना (ग्राम्य) तथा पीएमजनमनयोजनायाः राज्ये क्रियान्वयनं च विषये विस्तीर्णा चर्चा अभवत्। एवमेव राष्ट्रीयखाद्यसुरक्षापोषणमिशनस्य उपयोजनासु तारबन्दीकार्यक्रमस्य समावेशः, दलहनयोजनान्तर्गतं कांटेदारतारबन्द्याः अनुदानस्वीकृतिः इत्यादयः कृषकहितकारीविषयाः सत्वरं निर्णीताः। दलहनस्वावलम्बनमिशनस्य, प्रधानमन्त्रिधनधान्यकृषियोजनायाश्च शीघ्रं क्रियान्वयनं विषये मुख्यमन्त्रीभजनलालशर्मणा सह मया चर्चा अपि कृता।”
सः अवदत्—“राज्यसहयोगेन एते उभे अपि कार्यक्रमौ यथासंभवं अधिकतमलाभं कृषकेभ्यः दद्यातां, इति कृते कृषिमन्त्रालयः पूर्णतया तत्परः अस्ति।”
शिवराजसिंहचौहानं मुख्यमन्त्रिणं भजनलालशर्मणं अभिनन्द्य अवदत्—“भवतः नेतृत्वे राजस्थानराज्ये विकासः जनकल्याणं च सुष्ठु प्रवर्तते। भवता कृषकहिताय अनेकाः योजनाः प्रवर्तिताः, भारतसरकारस्य योजनानां च प्रभावीक्रियान्वयनं कृतम्।”
गोष्ठ्यां कृषिमन्त्रालयस्य ग्रामीणविकासमन्त्रालयस्य सचिवः वरिष्ठाधिकारीणश्च उपस्थिताः आसन्।
उपवेशनानन्तरं राजस्थानराज्यस्य मुख्यमन्त्री भजनलालशर्मणा केन्द्रीयमन्त्रीं शिवराजसिंहं चौहानं प्रति धन्यवादः प्रदत्तः, सः अवदत्—“केन्द्रसरकारस्य सहयोगेन अस्माकं सर्वकारः कृषेः उन्नयनाय, कृषककल्याणाय च पूर्णतया संकल्पितः अस्ति।”
---------------
हिन्दुस्थान समाचार