सत्य साईं बाबा इत्यस्मै श्रद्धांजलिर्भविष्यति विश्वस्य सर्वतो महान् निःशुल्कं निजचिकित्सालयः
सचिन बुधौलिया सत्यसाईग्रामे (चिकबल्लापुरे) २७ अक्टूबर (हि.स.) — श्रीसत्यसाईबाबा इत्यस्य जन्मशताब्द्याः अवसरं निमित्तीकृत्य अत्र निर्मितः षट्शतशय्यायुक्तः अत्याधुनिकः सुपर्–विशेषचिकित्सालयः विश्वे प्रथमः भविष्यति, यत्र कर्कट, हृदयरोगादयः अत्यन्तगम्
Sri Madhusudhan Sai Institute of Medical Sciences and Research No Bill Only Dil


Sri Madhusudhan Sai Institute of medical sciences and research facilities


Sri Madhusudhan Sai Institute of medical sciences & research


Sri Madhusudhan Sai Institute of Medical Sciences and Research state of the art equipments


Sri Madhusudhan Sai Institute of Medical Sciences and Research, Neonatal care center


सचिन बुधौलिया

सत्यसाईग्रामे (चिकबल्लापुरे) २७ अक्टूबर (हि.स.) — श्रीसत्यसाईबाबा इत्यस्य जन्मशताब्द्याः अवसरं निमित्तीकृत्य अत्र निर्मितः षट्शतशय्यायुक्तः अत्याधुनिकः सुपर्–विशेषचिकित्सालयः विश्वे प्रथमः भविष्यति, यत्र कर्कट, हृदयरोगादयः अत्यन्तगम्भीररोगाः अपि विश्वस्तरीयेण उपचारं प्राप्स्यन्ति। विशेषता एषा यत् अत्र रुग्णेभ्यः कश्चन शुल्कः न ग्राह्यते, अत एव अस्मिन् चिकित्सालये कोऽपि “बिलिङ्–काउन्टर्” न उद्घाटितः। अस्य उद्घाटनं भारतस्य प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना करिष्यते।

कर्णाटकस्य बेंगलुरुनगरात् पञ्चाशत् किलोमीटर् दूरीस्थे चिकबल्लापुरजिल्लायां मुद्देनहल्लीतालुके सत्यसाईग्रामे स्थितः “श्री मधुसूदन साई आयुर्विज्ञान एवं शोध संस्थान” इति त्रिशतशय्यायुक्तः चिकित्सालयः प्रतिमासं षट्त्रिंशत्–अष्टत्रिंशत्सहस्रपर्यन्तं बाह्यरुग्णान् निःशुल्कं उपचारं दानं च करोति। अस्य उद्घाटनं २३ नवम्बर २०२३ तमे दिवसे प्रधानमन्त्रिणा एव कृतम्। तस्य समीपे एव नूतनः षट्शतशय्यायुक्तः अत्याधुनिकः सुपर्–विशेषचिकित्सालयः निर्मितः अस्ति, यत्र कर्कट, हृदयरोगः, वृक्क, यकृत् इत्यादयः सर्वे रोगाः विशिष्टोपचारं प्राप्स्यन्ति। उपचारद्रव्याणि, औषधानि, सर्वं च निःशुल्कं भविष्यति। प्रधानमन्त्रिणं तस्य उद्घाटनाय आमन्त्रितवन्तः।

एतस्मात् पूर्वं सत्यसाईग्रामे शतदिनात्मकः सांस्कृतिकोत्सवः अपि प्रवृत्तः, यस्मिन् शताधिकदेशानां सांस्कृतिकदलानि सहभागिनि सन्ति। प्रतिदिनं एकस्य वा द्वयोः देशयोः सांस्कृतिकप्रस्तुतयः भवन्ति, भोजनव्यवस्थायां तेषां देशानां व्यञ्जनानि अपि सम्मिलितानि। अस्मिन् उत्सवे केन्द्रीयसंस्कृतिमन्त्रालयं च इन्दिरागान्धीनाम्नी राष्ट्रीयकलाकेन्द्रं च सहभागी भवतः। सत्यसाईग्रामे इन्दिरागान्धी–राष्ट्रीयकलाकेन्द्रस्य प्रदर्शनी अपि आयोजिताऽस्ति।

संस्थानस्य मुख्यविपणनाधिकारी विवेककुमारनामकः अवदत् यत् अस्मिन् चिकित्सालये उपचारार्थं देशस्य सर्वतः रुग्णाः आगच्छन्ति। तेषां आर्थिकस्थितेः विषये जिज्ञासां विना केवलं आधारपत्रं वैद्यकीयप्रतिवेदनं च दृष्ट्वा एव उपचारः आरभ्यते। वर्तमानत्रिशतशय्याचिकित्सालये न बिलिङ्–काउन्टर् अस्ति, न च नूतने चिकित्सालये भविष्यति। केवलं येषां रोगिणां बीमापत्रं अस्ति, तेषां बीमालाभः यावत् तावत् एव ग्राह्यः, अन्यत् सर्वं निःशुल्कम्।

सः उक्तवान् — चिकित्सालयस्य सूक्तिः अस्ति “सिर्फ दिल, नो बिल” इति। अत्र न जातिपातभेदः, न धर्मवर्गभेदः, न धनिकदरिद्रभेदः — सर्वेषां समानः आदरः, समानगौरवेन उपचारः च क्रियते।

विवेककुमारः अपि अवदत् — अस्य भव्यचिकित्सालयस्य निर्माणे त्रिशताधिकाः श्रमिकाः, अभियन्तारः, कर्मचारीणः च अहोरात्रं कार्यं कुर्वन्ति, यत् कार्यं नवम्बरमासस्य दशमदिने समाप्तुं लक्षितम्। षड्–लक्ष–पञ्चाशत्–सहस्रवर्गफुट् क्षेत्रे निर्मितेऽस्मिन् चिकित्सालये एकादश शल्यगृहानि, चतुःशतं सामान्यशय्याः, शतं अतिविशिष्टशय्याः (ICU), शतं च निजीयशय्याः भविष्यन्ति। अस्य मध्ये स्थापिते एकविंशतिफुट्–उन्नतायां श्रीसत्यसाईबाबायाः भव्यप्रतिमायां सर्वे दिव्यदर्शनं प्राप्स्यन्ति। अयं चिकित्सालयः कॉर्पोरेट्–चिकित्सालयानां तुल्यः भविष्यति, यत्र विंशतिः क्लिनिकल्–विभागाः प्रथमतया स्थाप्यन्ते, अनन्तरं च वृद्धिं प्राप्स्यन्ति।

अस्य चिकित्सालयस्य सुविधाः प्रतीक्षागृहात् आरभ्य अतिविशिष्टनिदानव्यवस्थायाः यावत् सर्वाः अन्तर्राष्ट्रीयस्तरस्याः भविष्यन्ति — CT–स्कैन्, MRI, आधुनिक–वैद्यकीय–प्रयोगशालाः इत्यादयः। रुग्णानाम् एव न, अपितु तेषां सहागतपरिवारजनानामपि पूर्णपरिचर्या विहिता। अत्र विशालः भोजनालयः निर्मीयते, यत्र एककाले त्रिशतजनाः भोजनं कर्तुं शक्नुवन्ति।

“श्रीसत्यसाई–प्रेमामृतप्रकाशन एवं ग्लोबल्–आउटरीच्–कम्युनिकेशन” संस्थायाः अध्यक्षः मुख्यकार्यपालकः च के.सुचेतनरेड्डीनामकः उक्तवान् — एषः संस्थानः केवलं निःशुल्कस्वास्थ्यसेवाम् एव न ददाति, अपितु निःशुल्कचिकित्साशिक्षां अपि प्रददाति। अयं संस्थानः विश्वे प्रथमः असरकारी–आवासीय–वैद्यकीय–महाविद्यालयः अस्ति, यः पूर्णतः निःशुल्कः।

प्रत्येकवर्षं पञ्चाशत् छात्राणां प्रवेशः भवति। राष्ट्रीयचिकित्सायोगस्य नियमाधारेण, NEET–परीक्षायाः मेरिट्–क्रमेण प्रवेशः प्रदीयते। देशस्य वर्तमानाः आरक्षणनियमाः अत्र प्रवर्तन्ते, अन्यः कोऽपि विशेषाधिकारः न दीयते।

रेड्डीः उक्तवान् — एषः मानवसेवायै समर्पितः चिकित्सायाः अनुपममन्दिरः, यत्र कश्चन अपि दरिद्रः जनः स्वास्थ्यसेवाभ्यः वञ्चितः न भविष्यति। एषः एव अस्य संस्थानस्य मुख्यलक्ष्यम्।

स्वगुरवे, ईश्वराय, मार्गदर्शकाय च श्रीसत्यसाईबाबायै जन्मशताब्दीपर्वे सः नम्रश्रद्धाञ्जलिं निवेदयन् श्रीमधुसूदनसाई सम्पूर्णमानवजातिं प्रति एतं भव्यचिकित्सालयं समर्पयति।

छत्तीसगढराज्यस्य रायपुरे आरभ्य “श्रीसत्यसाई–सञ्जीवनी” इत्याख्या सेवा–धारा भारतस्य सीमाः लङ्घित्वा विश्वस्य द्वादशदेशान् पर्यन्तं प्रवृत्ता। अयं बालहृदय–रोगिणां निःशुल्कोपचाराय समर्पितः विश्वस्य महान्तमः बालहृदय–चिकित्सालय–जालम् अस्ति।

अस्याः श्रृङ्खलायाः अन्तर्गते — रायपुरे (छत्तीसगढे), पल्वले (हरियाणायाम्), नव–मुंबई–यवतमाले (महाराष्ट्रे), कोंडपाके (तेलङ्गाणायाम्), जमशेदपुरे (झारखण्डे), रायवालायाम् (उत्तराखण्डे) च स्थितानि चिकित्सालयानि मानवतायै महतीं सेवां कुर्वन्ति।

एतावत् कालपर्यन्तं षट्षष्टिसहस्राधिकाः शल्यक्रियाः, चतुश्चत्वारिंशल्लक्षाधिकानां बाह्यरुग्णानां परामर्शः, पञ्चदशसहस्राधिकानां सुरक्षितप्रसवाः, सप्तत्रिंशत्सहस्राधिकानां बालहृदयदोषानां उपचारः, लक्षाधिकरुग्णाणां भर्ती–उपचारः, षट्सप्ततिलक्षाधिकानां स्वास्थ्यपरीक्षणानि च निःशुल्करूपेण सम्पन्नानि।

रेड्डीः उक्तवान् यत् अयं ग्रामीणप्रदेशे अस्यस्तरीयः चिकित्सालयः देशस्य इतिहासे अद्वितीयः च अभूतपूर्वः च क्षणः अस्ति। प्रतिदिनं सहस्रशः रुग्णानां निःशुल्कोपचारः अत्र क्रियते, अनन्ताः नवजातशिशवः अत्र नवजीवनं लब्धवन्तः।

अनेके प्रतिष्ठिताः औद्योगिकसमूहाः स्वस्य CSR–धर्मस्य अन्तर्गतं “One World – One Family” इति महायज्ञे सहभागिनः सन्ति। ते श्रीमधुसूदनसाईमहाभागस्य संकल्पे स्थिताः यत् — “कोऽपि जनः वित्ताभावात् आरोग्यसेवाभ्यः वञ्चितः न भवेत्।”

संघटनेन देशे कुपोषणविरोधे अपि योगदानं दत्तम्। “अन्नपूर्णा मॉर्निंग न्यूट्रिशन प्रोग्राम्” नाम कार्यक्रमः प्रतिदिनं एककोट्यधिकबालकानां नाश्तं वितरति। अयं कार्यक्रमः १,४७,००० सरकारी–विद्यालयेषु आङ्गनवाडिषु च प्रवर्तते। अस्मिन् “साय्–श्योर्” इति नाम्ना वैज्ञानिकरूपेण सिद्धः रागी–आधारितः पौष्टिकपूरकः बालकेभ्यः दत्तः, यः तेषां दैनिकपोषणस्य अर्धांशं पूरयति। अयं कार्यक्रमः इंडोनेशिया, थाईलैंड्, नाइजीरिया, मलावी, श्रीलंका, ऑस्ट्रेलिया इत्यादिषु देशेषु अपि विस्तारितः अस्ति।

एवं श्रीसत्यसाईबाबायाः करुणासंप्रेषितं सेवायाः, स्वास्थ्यस्य, मानवतेः च अनुपमं उदाहरणं जगतः समक्षं प्रतिष्ठितं जातम्।

-------------

हिन्दुस्थान समाचार