Enter your Email Address to subscribe to our newsletters





हरदोई, 27 अक्टूबरमासः (हि.स.)स्वामीकल्याणानन्दमहाविद्यालये न्योरादेवग्रामे हरदोईजिलायाम् सोमवासरे पुरातनछात्रपरिषदायाः सभा आसीत्। महाविद्यालयस्य संस्थापकः हर्षवर्धनसिंहः मातुः सरस्वत्याः चित्रे माल्यार्पणं दीपप्रज्वलनं च कृत्वा सभायाः शुभारम्भं कृतवान्। तस्मिन् समये पुरातनछात्रैः सरस्वतीवन्दनायाः प्रस्तुति अपि कृता।
अवसरे अस्मिन् हर्षवर्धनसिंहः अवदत् यत् पूर्वछात्राः स्वान्तर्मुखप्रतिभया राष्ट्रनिर्माणे स्वां महतीं भूमिकां वहन्तु। सः उक्तवान् यत् एषः महाविद्यालयः केवलं शिक्षायाः केन्द्रं न, अपितु जीवनस्य एकः महत्वपूर्णः कणः भवति यः यूयं सर्वेण सह सम्बन्धं स्थापयति।
अस्य छात्रपरिषदः गठनस्य मुख्यः उद्देशः एषः अस्ति—यत् सर्वे छात्राः छात्राश्च महाविद्यालयेन पुनः सम्बद्धाः स्युः, तथा विभिन्नक्षेत्रेषु कार्यरताः अत्रत एव निर्गताः छात्राः परस्परं परिचयं स्थापयन्तु, तेषां च एकः साझा मंचः प्रदीयते, येन ते स्वप्रतिभया राष्ट्रनिर्माणे योगदानं दातुं शक्नुयुः।
अस्मिन् अवसरि सर्वे उपस्थिताः छात्राः स्वस्य छात्रजीवनस्य मधुराम्लानुभवान् साझा कृतवन्तः। ततः परं अगामीसभायाः तिथिः निश्चिताभूत्, लक्ष्यानि च निर्धारितानि।
अस्मिन् समागमे महाविद्यालयपरिवारात् मृदुलासिंहः, संदीपसिंहः, रजनीश्यादवः, इन्द्रमोहनः, अमितदीक्षितः, विकासः, विवेकः च उपस्थिताः आसन्। चिकित्सापरिवारात् अपि जावेदः, अभिषेकयादवः, शिवः, मणिसिंहः, जूलीदेवी, आस्थासिंहः, अङ्कितासिंहः, अञ्जलीसिंहः, शोभितसिंहः, आदर्शप्रतापसिंहः, जगरामः, देवेंद्रसिंहः इत्यादयः अपि सन्निहिताः आसन्।
हिन्दुस्थान समाचार