करूरदुर्घटनायाः पीडितपरिवारैः सह टीवीके-पक्षस्य नेता विजयेन मेलनं कृतम्, सर्वथा सहाय्यं प्रदास्यामीति प्रतिज्ञातम्।
चेन्नईनगरम् २७ अक्टूबरमासः (हि.स.)। तमिळनाडुराज्ये नटः सन् राजनेता जातः विजयः सोमवासरे करूर-नगरे जातायाः भगदड्दुर्घटनायाः पीडितपरिवारैः सह साक्षात् मिलित्वा तेषां प्रति गहनं संवेदनां व्यक्तवान्। एषः मेलनं मामल्लपुरं-नगरे स्थितस्य एकस्य निजातिथिगृह
हर परिवार के प्रति व्यक्तिगत संवेदना!


हर परिवार के प्रति व्यक्तिगत संवेदना!


चेन्नईनगरम् २७ अक्टूबरमासः (हि.स.)। तमिळनाडुराज्ये नटः सन् राजनेता जातः विजयः सोमवासरे करूर-नगरे जातायाः भगदड्दुर्घटनायाः पीडितपरिवारैः सह साक्षात् मिलित्वा तेषां प्रति गहनं संवेदनां व्यक्तवान्।

एषः मेलनं मामल्लपुरं-नगरे स्थितस्य एकस्य निजातिथिगृहस्य अन्तः प्रवृत्ता, यत्र सप्तत्रिंशत् परिवाराणां द्विशताधिकाः सदस्याः उपस्थिताः आसन्।

तमिळ-विजयस्य “तमिळग-वेट्ट्रि-कळगम् (टीवीके)” इत्यस्य संस्थापकः नट-विजयः करूर-दुर्घटनायाः पीडितपरिवारैः सह मल्लपुरे एकस्मिन् निजातिथिगृहे साक्षात्कृतवान्।

सः संभ्रमदुर्घटनायां मृतानां सप्तत्रिंशत् जनानां परिवारैः (समष्ट्या द्विशत् पञ्चत्रिंशदधिकैः) सह मिलित्वा तेषां याचनां श्रुतवान्।

विजयः प्रत्येकं कोष्ठं (कक्षं) प्रविश्य तत्र उपस्थितैः पीडितपरिवारसदस्यैः सह साक्षात् संवादं कृतवान्।

मृतजनानां छायाप्रतिमाभ्यः पुष्पाञ्जलिं दत्वा विजयः तेषां परिवारैः सह मिलित्वा तान् सान्त्वनां दत्तवान्।

मिलनकाले विजयेन प्रतिज्ञातं यत् — सः तेषां वैद्यकीयशिक्षण-संबद्धं सर्वं व्ययं स्वयं निर्वहिष्यति।

मल्लपुरस्थे अस्मिन् आतिथिगृहे टीवीके-पक्षेण पीडितजनानां कृते पञ्चाशत् कक्षाः आरक्षिताः आसन्।

पीडितपरिवाराः करूर-नगरात् ओम्नीबस्-नामकवाहनैः आनीतान्।

अष्टानां मृतजनानां परिवाराः विमानमार्गेण चेन्नैम् आगताः।

एतेषां मध्ये करूरदुर्घटनायां मृतस्य मोहनस्य पिता कन्दास्वामी एकाकी मामल्लपुरं प्राप्तवान्।

आतिथिगृहद्वारे प्रवेशं न लब्ध्वा तेन क्षणं कोलाहलं जातम्।

पश्चात् तेन पुत्रस्य मृत्यु-प्रमाणपत्रं दर्शितं, ततः पश्चात् तस्मै प्रवेशानुज्ञा दत्ता।

विजयस्य एषा पीडितपरिवारैः सह मेलनं तस्यां दुर्घटनायाः एकमासानन्तरमेव अभवत्।

२७ सितम्बर् मासे करूर-नगरे टीवीके-पक्षस्य राजनैतिकसभायां जातायां संभ्रमदुर्घटनायां एकचत्वारिंशत् जनाः मृताः, पञ्चाशदधिकाः आहताः अभवन्।

टीवीके-पक्षस्य वक्तव्यम् — एषा नूतना व्यवस्था तेन कृता, यतः विजयाय करूर-नगरं गत्वा पीडितजनैः मिलितुं अधिकारिभ्यः अनुमतिः न लब्धा।

अस्मात् कारणात् सुरक्षा-निमित्तं स्थानपरिवर्तनं कृतम्।

टीवीके-पक्षेण उक्तं यत् — एषः मेलनं न औपचारिकः कार्यक्रमः, किन्तु विजयस्य व्यक्तिगतः प्रयासः, येन सः स्वसमर्थकानां दुःखं हर्तुं इच्छति।

दीपावलिपर्वणः पूर्वं टीवीके-पक्षेण मृतजनानां परिवारैः प्रत्येकस्मै विंशति-लक्ष-रूप्यकाणां आर्थिकसहाय्यं प्रदत्तम्।

-------------------

हिन्दुस्थान समाचार / अंशु गुप्ता