Enter your Email Address to subscribe to our newsletters

कानपुरम्, 27 अक्टूबरमासः (हि.स.)। ‘एकं चरणं गांधीसह’ पदयात्रा कानपुरं प्राप्तवती — लोकतन्त्रस्य, स्वराजस्य, निर्भयतायाश्च संदेशं दत्त्वा अग्रे प्रवहति। सर्वसेवासंघस्य उत्तरप्रदेशशाखाया: तत्वावधानम् अन्तर्गतं प्रवर्तमाना ‘एकं चरणं गान्धिना सह’ इति गांधीवादी जनजागरुणपदयात्रा उन्नाव–शुक्लागञ्जप्रदेशं विहाय कानपुरनगरं प्राप्तवती। एषा यात्रा राजघाट–वाराणस्याम् आरभ्य राजघाट–दिल्लीपर्यन्तं सद्भावना, संविधान, लोकतन्त्र, स्वराज, निर्भयता इत्येषां संदेशान् वहन्ती प्रवर्तते। कानपुरागमने यात्रिकाणां स्वागतं आर्यनगरविधानसभासदस्येन अमिताभबाजपेई, दीपकमालवीयेन, सुरेशगुप्तेन, नौशादालममंसूरीना, देवकुमारकबीर इत्यादिभिः प्रतीकचिह्नैः, मालाभिः, अङ्गवस्त्रैः च सम्यक् कृतम्।
पदयात्रायाः मार्गः तथा उद्देश्यः
एषा पदयात्रा द्वितीयदिने अक्टूबरमासस्य गांधीजयन्त्यां वाराणस्याम् आरभ्य प्रयागराज, रायबरेली, लखनऊ, उन्नावः, कानपुरम्, इटावा, फिरोजाबाद, आग्रा, मथुरा, फरीदाबाद, निजामुद्दीन इत्यादीन् प्रदेशान् गत्वा पञ्चविंशतिदिने नवम्बरमासस्य राजघाट–दिल्लीं प्राप्स्यति।
अस्याः यात्रायाः नेतृत्वं सर्वसेवासंघस्य अध्यक्षः चन्दनपालः तथा गांधीवादीः रामधीरजः कुर्वतः स्तः। महाराष्ट्र, मध्यप्रदेश, झारखण्ड, बिहार, तमिलनाडु इत्यादिदेशेभ्यः अपि अनेकाः गांधीवादी अनुयायिनः सहभागी भवन्ति। एषा यात्रा सहस्रकिलोमीट्रपरिमिती, षट्पञ्चाशद्दिनात्यया, शतदशाधिकपड़ावयुक्ता च अस्ति, या अष्टादशजिलान् राज्यानि च व्याप्य प्रवर्तते। यात्रायाः कालखण्डे विद्यालयेषु, महाविद्यालयेषु, ग्रामेषु च गांधीसाहित्यस्य वितरणम् करिष्यते, ‘गांधीं जानीः, अवगच्छ च’ इत्यस्य विषयस्य उपरि गोष्ठयः संवादाः च आयोज्यन्ते। एषा यात्रा अराजनीतिकस्वरूपा, केवलं गांधीवादीविचारप्रसारणाय आयोज्यते।
कानपुरे पदयात्रायाः कार्यक्रमाः
पदयात्रायाः नरौना–चौराहात् कानपुरे शुभारम्भः अभवत्। यात्रिकैः मार्गमध्यस्थेषु महात्मा गांधी, डॉ.भीमरावअम्बेडकर, डॉ.राममनोहरलोहमिः, पद्मश्री श्यामलालगुप्त ‘पार्षद’, पण्डित गणेशशंकरविद्यार्थी इत्यादीनां प्रतिमासु माल्यार्पणं श्रद्धांजलिञ्च अर्पिता। तत्पश्चात् फूलबागस्थिते गणेशशंकरविद्यार्थीप्रतिमास्थले गोष्ठी आयोज्यत, यस्मिन् गांधीशान्तिप्रतिष्ठानस्य अध्यक्षः कुमारप्रशान्तः मुख्यवक्ता रूपेण उपस्थितः आसीत्। तेन गांधीवादीदर्शनम्, लोकतन्त्रस्य स्वरूपम्, सामाजिकसौहार्दस्य महत्त्वम् इत्येषु विषयेषु विचाराः प्रस्तुताः। यात्रिकानां स्वागतम् आर्यनगरविधानसभासदस्येन अमिताभबाजपेई, पूर्वविधायकः इरफानसोलंकी, विधायक नसीमसोलंकी, दीपकमालवीयः, सुरेशगुप्तः, नौशादालममंसूरीः, देवकुमारकबीरः, सम्राटविकासयादवः, रामगोपालपुरीः, हाजिजिया, कुतुबुद्दीनमंसूरीः, रजतबाजपेईः, चंकीगुप्तः, अनिलसोनकरः, दुर्गेशकः, विक्कीः, पुण्यजैनः, शुभमजायसवालः, आकाशयादवः इत्यादिभिः संयोजकमण्डलसदस्यैः कृतम्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता