Enter your Email Address to subscribe to our newsletters

हृदयनारायण दीक्षितः
राष्ट्रियस्वयंसेवकसंघः पुनः लक्ष्यभूतः जातः। कर्णाटकसरकारा एका पंचायतिराजविभागस्य कर्मकरं तेन संघस्य कार्यक्रमेषु सहभागित्वात् निलम्बितवती। कर्णाटकसरकारस्य वरिष्ठमन्त्री च कांग्रेसदलस्य राष्ट्रीयाध्यक्षपुत्रः प्रियङ्खखरगेनामकः अपि उक्तवान् यत् यदा ते केन्द्रीयसत्तां प्राप्तवन्तः स्युः तदा संघं प्रतिबन्धं स्थापयिष्यन्ति इति।
वास्तवतः केन्द्रीयसर्वकारकर्मचारिणां विषये “Central Civil Services Conduct Rules 1964” इत्यस्मिन् अधिनियमे संघकार्यक्रमेषु सहभागः निषिद्धः आसीत्। किन्तु अयं निषेधः नवमेजुलै 2024 तमे दिवसे केन्द्रेण प्रदत्तेन कार्यालयस्मरणपत्रे संशोधितः जातः। ततः परं संघः निषिद्धसंघटनानां सूचीभ्यः अपसारितः। तथापि केन्द्रीयराज्यकर्मचारिणां सेवानीतयः पृथक् पृथक् सन्ति। कर्णाटकसरकारेण कर्मकरान् संघगतिविधिषु भागग्रहणं निषिद्धं कृतम्। संघगतिविधीनां प्रतिषेधाय एषः प्रयत्नः न उचितः, संविधानविरुद्धश्च इति विज्ञायते।
नवमेजुलै 2024 पश्चात् यदि कोऽपि संघकार्यक्रमे भागं गृह्णाति, तस्मिन् अनुशासनात्मकक्रिया न कर्तव्या। संघगतिविधिषु हिन्दुत्वविरोधिनः स्वतन्त्रतायुद्धकालात् एव सक्रियाः आसन्। ते तथाकथिताः “सेक्युलरवादी” हिन्दुसंस्कृत्याः परम्परायाः च नितरां विरोधिनः भवन्ति। तमिळनाडुराज्ये स्टालिननामकस्य मुख्यमन्त्रिणः सरकारापि “सेक्युलरिज़्म” नाम्ना संघस्य पथसञ्चरणकार्यक्रमं निषिद्धवती।
तेन सर्वकारेण मार्गे मस्जिद् च चर्च् इति कारणं दत्त्वा अनुमतिं न प्रदत्ता, किन्तु मद्रासउच्चन्यायालयेन तस्याः कृत्यं कठोररूपेण निन्दितम्। न्यायालयेन उक्तं यत् “संघाय अनुमतिं न दातुं निर्णयः संविधानविरुद्धः, लोकतन्त्रस्य च असङ्गतः। एषः निर्णयः मौलिकाराधिकारानाम् अपि विरुद्धः।”
अस्याः घटनायाः पूर्ववर्षे अपि स्टालिनसर्वकारो गांधिजयन्त्याः च स्वतंत्रतायाः पञ्चसप्ततिवर्षोत्सवस्य च अवसरयोः संघकार्यक्रमस्य अनुमतिं न प्रदत्ता। तदा अपि संघः न्यायालयस्य शरणं गतः। स्टालिनः अपि सनातनपरम्परां मलेरियाडेङ्गूकोरोना इत्यादिभिः उपमितवान्।
संघः शताब्दीयः अभवत्। एतस्मिन् कालान्तरे संघेन विश्वव्याप्त्या विशेषः मानः प्राप्तः। तस्य मूलं हिन्दुत्वम् अस्ति। सर्वोच्चन्यायालयेन हिन्दुत्वं “भारतीयजीवनपद्धतिः” इति अभिहितम्। हिन्दुत्वं न कस्यचित् धर्मस्य न उपासनायाः नाम, अपितु भारतभूमौ दीर्घकालनिर्वह्यमानायाः संस्कृतेः, जीवनदर्शनस्य च परिभाषा। संघः एतां विचारधारां धारयन् राष्ट्रनिर्माणकार्ये प्रवृत्तः अस्ति।
संघेन सर्वत्र हिन्दुत्वस्य वातावरणं निर्मितम्। एषः भावः तथाकथितसेक्युलरवादिनः न रोचते। “सेक्युलर” इत्ययं विचारः भारतीयो नास्ति, यूरोपदेशात् आगतः। अस्य अर्थः भौतिक, इहलोकसंबद्धः इति। एतेन मतिना ईश्वरविश्वासः “गैरसेक्युलरः” भवति।
संघः जगतः सर्वाति विशालः सांस्कृतिकसंगठनः अस्ति। तथापि सेक्युलरवादिनां दृष्ट्या सः सांप्रदायिकः, किन्तु मुस्लिमलीग्, AIMIM इत्यादयः कट्टरपन्थिनः “सेक्युलराः” इति विज्ञायन्ते। एतेषां मतानां द्वयोः—इस्लामधर्मे ईसाईधर्मे च—ईश्वरविश्वासः अस्ति, अतः ते “सेक्युलराः” कथं स्युः? तथापि मिथ्यावादिनः तदन्यथा वदन्ति।
एषां दृष्ट्या सरस्वतीवन्दना अपि सांप्रदायिका। मुस्लिमपरम्परायां रोजादीनि कार्यक्रमाः सेक्युलराः, परं श्रीरामजन्मभूमिविषये श्रद्धा सांप्रदायिका। योगं अपि एते सांप्रदायिकं इति अवदन्।
संघस्य देशभक्तिः, संस्कृतिप्रियता, कर्मठता च जनमानसे अतिप्रियाः। तस्य कार्यकर्तारः राष्ट्राय विचाराय च स्वजीवनं त्यजन्ति। कांग्रेसदलं संघं न रोचते। इन्दिरागान्धी प्रधानमन्त्रिरूपेण संघस्य तीव्रविरोधिनी आसीत्। 1975 तमे आपात्कालकाले संघे प्रतिबन्धः स्थापितः, सहस्रशः कार्यकर्तारः कारागारे निवेशिताः।
कांग्रेसदलः संघविरोधेन तुष्टिकरणनीतिं चरति, हिन्दुविचारनिन्दया मतसङ्ग्रहं साधयितुम् इच्छति। तस्य नेतारः बहुविधवारं संघस्य आलोचनां कृतवन्तः। नेता प्रतिपक्षः अपि उक्तवान् यत् सः गीतोपनिषदादयः पठित्वा संघं जेष्यति इति, परं सः स्वप्रतिज्ञां न पालयामास।
संघः शताब्दिपर्वे जनसंपर्कयोजनां चालयति। राष्ट्रीयसङ्कटेषु सर्वत्र संघेन सरकाराय सहाय्यं दत्तम्। संघगतिविधयः संविधानसंगताः सन्ति। अनुच्छेदे 19 निर्दिष्टम् — “सर्वे नागरिकाः वाक्स्वातन्त्र्यं, विचारप्रकाशनस्वातन्त्र्यं, शांतिपूर्वकनिरायुधसम्मेलनाधिकारं च लभन्ते।”
राज्यकर्मचारिणः अपि नागरिकाः सन्ति, तेषां अधिकारान् अपहरणं न शक्यते। बम्बईउच्चन्यायालयेन 1962 तमे वर्षे उक्तं यत् संघगतिविधिषु भागग्रहणं विध्वंसकं कर्म नास्ति, तेन कर्मकरेण सेवातः निष्कासनं न युक्तम्।
बङ्गलूरु, पटना, भोपाल, चण्डीगढ् इत्यादीनां न्यायालयानां निर्णयेषु अपि संघसदस्यता न आपत्तिजनका इति प्रतिपादितम्।
श्रेयो भवेत् यदि सरकाराः भारतस्य राष्ट्रवादीविचारधारां आद्रियेरन्, संघं च राष्ट्रनिर्माणकार्ये प्रवर्तयेयुः।
(लेखकः—उत्तरप्रदेशविधानसभायाः पूर्वाध्यक्षः।)
---------------
हिन्दुस्थान समाचार