एसआईआर आधृत्य तृणमूलस्य समाहूतिपूर्णम् आह्वानं, कथितं– कस्यचित् वैध मतदातुः नाम अपसारितं चेत् दिल्ल्यां भविष्यति आंदोलनम्
कोलकाता, 27 अक्टूबरमासः (हि. स.)।विशेष-मतदातृ-सूची-संशोधन-प्रक्रियायाः (एस्.आइ.आर्.) विषयेन पश्चिमबङ्गराज्ये राजनैतिक-स्पर्धा तीव्रताम् आगता अस्ति। तृणमूल-काँग्रेस्-दलेन सोमवासरे निर्वाचन-आयोगं प्रति कठोरः सन्देशः दत्तः यत् यदि राज्यस्य कस्यचित् वै
विशेष मतदाता सूची संशोधन प्रक्रिया (एसआईआर)


कोलकाता, 27 अक्टूबरमासः (हि. स.)।विशेष-मतदातृ-सूची-संशोधन-प्रक्रियायाः (एस्.आइ.आर्.) विषयेन पश्चिमबङ्गराज्ये राजनैतिक-स्पर्धा तीव्रताम् आगता अस्ति। तृणमूल-काँग्रेस्-दलेन सोमवासरे निर्वाचन-आयोगं प्रति कठोरः सन्देशः दत्तः यत् यदि राज्यस्य कस्यचित् वैध-मतदातुः नाम मतदाता-सूच्याः अपसारितं भविष्यति तर्हि दलं दिल्ली-नगरस्थं निर्वाचन-आयोगस्य कार्यालयं परिवेष्ट्य आन्दोलनं करिष्यति इति। अस्मिन् आन्दोलने लक्षाधिकाः कार्यकर्तारः समर्थकाः च सहभागी भविष्यन्ति।

तृणमूल-काँग्रेस्-दलस्य प्रादेशिक-महासचिवः कुणाल् घोषः पत्रकारैः सह संवादे उक्तवान् यत् दलः किंचन मूल्यं दत्त्वापि वैध-मतदातॄणां अधिकारैः सह समझौतुम् न इच्छति। तेन आरोपितं यत् भारतीय-जनता-पक्षः (भा.ज.पा.) एस्.आइ.आर्. नाम्ना प्रक्रियायाः आच्छादनेन पश्चिमबङ्गे मतदाता-सूचौ कपटं कर्तुं षड्यन्त्रं रचयति।

एतेन सह सोमवासरे दिल्ली-नगरस्थे प्रेस्-सम्मेलनमध्ये मुख्य-निर्वाचन-आयुक्तः ज्ञानेश् कुमारः उद्घोषितवान् यत् बिहारराज्यानन्तरं अधुना पश्चिमबङ्गं सहितं द्वादशसु राज्येषु एस्.आइ.आर्. प्रक्रिया प्रवर्त्यते। अस्याः प्रक्रियायाः अन्तर्गतं वैधां अद्यतनां च मतदाता-सूचीं सज्जयिष्यन्ति।

राजनीति-विश्लेषकैः उक्तं यत् आगामिवर्षे भविष्यति पश्चिमबङ्ग-विधानसभा-निर्वाचनं, तस्मात् एषा प्रक्रिया राजनैतिक-दृष्ट्या अत्यन्तं महत्वपूर्णा अस्ति। राज्यस्य सत्तारूढा तृणमूल-काँग्रेस्-भवना अस्ति यत् भा.ज.पा. मतदाता-सूचौ विकारं कृत्वा निर्वाचन-लाभं प्राप्नुयात् इति।

मुख्यमंत्री ममता बनर्जी पूर्वमेव चेतवती यत् राज्ये मतदाता-सूच्यां कस्यापि प्रकारस्य छेदनं विकारं वा सहनं न करिष्यते इति। तृणमूलेन स्पष्टं कृतं यत् यदि वैध-मतदातॄणां नामानि सूच्याः अपसारितानि भविष्यन्ति तर्हि दलः दिल्ली-नगरस्थे निर्वाचन-आयोगस्य मुख्यालयस्य बहिः महद् आन्दोलनं करिष्यति। दलस्य नेतारः अवदन् यत् लोकतन्त्रस्य रक्षणार्थं एषा सङ्घर्षा अपि मार्गेषु निरन्तरा भविष्यति।

-----------

हिन्दुस्थान समाचार