Enter your Email Address to subscribe to our newsletters

डॉ. मयंक चतुर्वेदी
लोकतन्त्रे विचारस्वातन्त्र्यं नागरिकानां स्वाभाविकाधिकारः अस्ति, किन्तु स एव अधिकारः तदा चिन्ताजनकः भवति यदा तेन राष्ट्रनायकेषु अपमानः अथवा दहशतवादस्य महिमानुवादः क्रियते। अद्यतनकाले उत्तरप्रदेशस्य सहारनपुरात् भारतीयकाँग्रेसपक्षस्य सांसदः इमरान् मसूद् इति जनः एकाेन् पॉडकास्ट् मध्ये यत् उक्तवान्, तेन पुनः एषा चिन्ता प्रकटिता। सः अवदत्— “हमास् स्वभूम्यर्थं युध्यते, यथा भगतसिंहः ललौ।” प्रथमदृष्ट्या एषा तुलना इतिहासेन च नीत्या च गम्भीरं खिल्वाडं भवति। भगतसिंहस्य सङ्ग्रामः कस्यचित् समुदायस्य कृते नासीत्, अपि तु सम्पूर्णभारतस्य स्वातन्त्र्यायासीत्। सः विचारस्य प्रतिनिधिः आसीत्— राष्ट्रनिर्माणस्य विचारः, यत्र मानवता सर्वोपरि आसीत्। सः सदा सम्प्रदायवादं धार्मिककट्टरतां च प्रतिषेधत्। भगतसिंहः स्वलेखने “सांप्रदायिकदङ्गाः तेषां च उपचारः” इति नाम्ना लिखिते अवदत् यत् धर्मः राज्यलाभाय न प्रयुज्येत। तस्य विश्वासः आसीत्— देशः तदा एव प्रगतिं करिष्यति, यदा मनुष्यः मनुष्यरूपेण एव दृष्टव्यः, न तु मजहबस्य दृष्ट्या।
परं तु हमास् नामकः संगठनः सः अस्ति यं विश्वस्य बहवः राष्ट्राः— अमेरिका, ब्रिटनं, फ्रांसं भारतं च— दहशतवादीसङ्गठनरूपेण जानन्ति। सप्त अक्टूबर् २०२३ तमे दिवसे हमास् इजराएल्-देशे आक्रमणं कृतवान्, यस्मिन् १२०० जनाः मरणं गताः, २५० अधिकाः निर्दोषाः नागरिकाः अपहृताः च। प्रत्युत्तररूपेण इजराएल् गाझा-प्रदेशे सैन्यकार्यम् अकरोत्, यस्य परिणामरूपेण अनेके फिलिस्तीनी जनाः मृत्युम् अगच्छन्, लक्षाधिकाः घायलाः च जाताः। एषः सर्वः विनाशः हमासस्य एव परिणामः अस्ति। एषः सङ्घर्षः मानवीय-त्रासदिं रूपं गतवान्, किन्तु एतां सत्यतां भगतसिंहस्य क्रान्तियाः तुलनेन संयोजयितुं इतिहासस्य लघूकरणं राष्ट्रभावनायाश्च अवमाननम् अस्ति।
इमरान् मसूदस्य एषः वचनम् केवलं तस्य व्यक्तिगतं मतं न दृश्यते; अपि तु सा राजनैतिकवृत्तिः प्रतीतिः या सर्वं विषयं ‘मजहबी दृष्ट्या’ पश्यति। यदा जनप्रतिनिधिः ‘हमासस्य दुःखं’ अनुभवति, किन्तु तान् भारतीयान् प्रति असहमति दर्शयति ये तं आर्थिकसामाजिकदृष्ट्या सशक्तं कुर्वन्ति, तदा स्वाभाविकमेव प्रश्नः जायते— तस्य कृते राष्ट्रं प्रथमं वा जातिः?
एषा न प्रथमवार्ता। पूर्वेऽपि काँग्रेस्-पक्षस्य कतिपये नेता वीरसावरकरं, सरदारपटेलं, चन्द्रशेखरआजादं च विषये विवादास्पदानि वचनानि उक्तवन्तः।
अद्यतनभारतदेशे एषा चर्चा अतिविशेषा अस्ति, यतः यदा कश्चन सांसदः स्ववाक्येन इतिहासस्य मिथ्यां तुलना करोति, तदा तस्य प्रभावः केवलं राजनैतिकः न, अपि तु वैचारिकः अपि भवति। सः युवपीढायाः मनसि भ्रमं जनयितुं शक्नोति— किं सर्वः सङ्घर्षः दहशत् भवेत्? किं भयापन्नताम् अपि स्वातन्त्र्यसङ्घर्षस्य नैतिकाधारं लभेत?
स्मर्तव्यम् यत् भगतसिंहस्य क्रान्तिः तर्के, अध्ययनं, विचारशीलतायां च आधारिताऽभवत्। सः विशालं पठनं कृत्वा ब्रिटिश्-साम्राज्यवादस्य विरुद्धे वैचारिकं युद्धं कृतवान्। परं हमासस्य हिंसा धार्मिककट्टरतायाः असहिष्णुतायाः प्रतिशोधस्य च आधारे स्थितम्। तयोः तुलनां कर्तुं यत्— दीपस्य ज्वालां बारूदी-अग्निना तुलयितुं इव— उभे अपि दीप्तिमानौ, परन्तु एकः जीवनं ददाति, अपरः विनाशं।
संसदि शपथं गृहीत्वा प्रत्येकः सदस्यः “भारतस्य सार्वभौमत्वस्य अखण्डत्वस्य च रक्षणं करिष्यामि” इति प्रतिजानाति। तस्मात् यदा कोऽपि जनप्रतिनिधिः तादृशीं तुलना करोति या तस्य शपथस्य भावनाविपरीता अस्ति, तदा सः स्वकर्तव्यं विस्मरति। उत्तरप्रदेशस्य सहारनपुरस्य सांसदः इमरान् मसूद् इत्यस्य एतत् ज्ञातव्यमेव यत् दहशतवादीसङ्गठनस्य तुलना देशभक्तक्रान्तिवीरैः न कर्तव्या।
अस्मिन् काले, यदा द्वेषः प्रचारः च राजनैतिकोपकरणानि जातानि, तदा एते वक्तव्यानि अस्मान् स्मारयन्ति— राष्ट्रस्य धर्मस्य च मध्ये सम्यक्-सन्तुलनं धारयितुं एव राष्ट्रधर्मः महान्। भगतसिंहः उक्तवान्— “क्रान्तेः खड्गः विचारस्य सानेन एव तीक्ष्णीभवति।” अद्य यदा कतिपये नेता विचारस्थानं त्यक्त्वा तुलना-उत्तेजनराजनीतिं कुर्वन्ति, तदा राष्ट्रं निर्णयं करोतु— केषां विचाराणां सानं गृह्णीयात्? भारतस्य ऐतिहासिक-सांस्कृतिकगौरवसम्बद्धान् विचारान् वा, उत सहारनपुरस्य सांसदस्य इमरान् मसूदस्य वाक्यानि येषां ज्ञानं अपि नास्ति यत् दहशतवादीसङ्गठनस्य तुलना राष्ट्रक्रान्तिवीरैः कर्तुं न शक्या।
अतः काँग्रेस्-पक्षोऽपि चिन्तयतु— केभ्यः प्रकारेभ्यः जनान् सः संसदं प्रति प्रेषयति इति।
(लेखकः “हिन्दुस्थान-समाचार” संस्थायाः सदस्यः अस्ति।)-----------
हिन्दुस्थान समाचार