Enter your Email Address to subscribe to our newsletters

वाराणसी, 27 अक्टूबरमासः (हि. स.) वाराणसीविकासप्राधिकरणेन महादेवनगरकोलोन्यायाः सार्वजनिकउपवनस्य स्वरूपं शिवमयं कर्तुं योजना आरब्धा।
कोलोन्यां चतुर्षु प्रवेशद्वारेषु भगवानः शिवः सम्बन्धिनः भिन्नभिन्नाः मन्त्राः सुशोभिताः कृताः। उपवनस्य शोभा-वृद्ध्यर्थं “नमः पार्वतीपतये हर हर महादेव” इत्यस्य लेखनरूपा रचना स्थापिता।
महादेवनगरकोलोन्यायाः उपवनस्य नूतनं स्वरूपं दृष्ट्वा निवासी जनाः अत्यन्तं प्रसन्नाः भवन्ति। सर्वे वसती वासी वाराणसीविकासप्राधिकरणस्य अभियन्तृणां कर्मचारिणां च प्रति कृतज्ञतां व्यक्तवन्तः।
कोलोन्याः समित्याः अध्यक्षः सिद्धार्थसिंह नामकः अवदत् — “यदा काशी-नगरस्य विकासः प्रवृत्तः, तदा वयं महादेवनगरकोलोन्याः निवासी जनाः कथं पश्चाद् भवेम। अतः वयम् अपि स्वकोलोनीस्य सौन्दर्यवृद्धिं कर्तुम् आरब्धवन्तः। उपवनं शिवमयं कर्तुं विचारः मनसि उत्पन्नः। ततः उजाडस्थितं उपवनं पुनर्जीवयितुं प्रयत्नः आरब्धः।”
तेन उक्तं यत् “उपवनस्य स्वरूपपरिवर्तनार्थं वाराणसीविकासप्राधिकरणेन अर्थसंकल्पः (बजट्) प्रकाशितः। चतुर्णां प्रवेशद्वाराणां निर्माणकार्यं पूर्णं जातम्, अन्तःभागस्य रूपपरिवर्तनं प्राधिकरणेन प्रवर्त्यते। कोलोनीवासिनां प्रातःसञ्चारणाय (मॉर्निंग वॉक) फुटपिच् निर्माणं च तस्य सौन्दर्यवर्धनं च प्रवृत्तम्। फुटपिच् उपरि दीपप्रणाली स्थापयितुं सिद्धता अपि आरब्धा अस्ति। उपवने टेबल्-टेन्निस् तृणंस्थापनं शेषम् अस्ति। शीघ्रमेव सर्वाणि कार्याणि सम्पूर्णानि भविष्यन्ति।”
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता