उपराष्ट्रपतिः 28 तः 30 अक्टूबर यावत् तमिलनाडोः भ्रमणे
नव दिल्ली, 27 अक्टूबरमासः (हि.स.)।उपराष्ट्रपतिः श्रीमान्‌ सी.पी. राधाकृष्णन् २०२५ अक्टूबर मासस्य २८ तः ३० दिनाङ्कपर्यन्तं तमिळ्नाडु-राज्यस्य दौरे करिष्यन्ति। उपराष्ट्रपति-पदग्रहणानन्तरं एषः तस्य प्रथमः प्रादेशिकः दौरो भविष्यति। अस्मिन् दौरे सः कोयम
सीपी राधाकृष्णन


नव दिल्ली, 27 अक्टूबरमासः (हि.स.)।उपराष्ट्रपतिः श्रीमान्‌ सी.पी. राधाकृष्णन् २०२५ अक्टूबर मासस्य २८ तः ३० दिनाङ्कपर्यन्तं तमिळ्नाडु-राज्यस्य दौरे करिष्यन्ति। उपराष्ट्रपति-पदग्रहणानन्तरं एषः तस्य प्रथमः प्रादेशिकः दौरो भविष्यति। अस्मिन् दौरे सः कोयम्बत्तूर्, तिरुप्पुर्, मदुरै, रामनाथपुरम् इत्येषु स्थानेषु विविधेषु कार्यक्रमेषु भागं ग्रहीष्यति।

सर्वकारस्य प्रकाशने निर्दिष्टं यत्, उपराष्ट्रपतिः २६–२७ अक्टूबर-दिनाङ्कयोः सेशेल्स्-गणराज्यस्य अधिकृत-यात्रायां सेशेल्स्-राष्ट्रपतिः डॉ. पैट्रिक् हर्मिनी इत्यस्य शपथग्रहण-समारोहं उपस्थास्यन् आसन्।

अथ २८ अक्टूबर-दिनाङ्के उपराष्ट्रपतिः कोयम्बत्तूर् नगरं आगमिष्यति। तत्र कोयम्बत्तूर्-विमानपत्तने तस्य स्वागतं क्रियिष्यते। कोयम्बत्तूर्-नागरिक-मञ्चेन उपराष्ट्रपतिः कोयम्बत्तूर्-जिल्‍ल-लघु-उद्योग-संघे अभिनन्दितः भविष्यति। ततः उपराष्ट्रपतिः टाउन्-हॉल्-नगर-भवने महात्मनः गान्धेः प्रतिमायाः पुरतः श्रद्धांजलिं दास्यति। पश्चात् कोयम्बत्तूर्-नगरस्थे पेरूर्-मठे शान्तालिङ्ग-रामासामी-आदिगलरस्य शताब्दी-समारोहे सः सहभागी भविष्यति।

सायंकाले सः तिरुप्पुरं गमिष्यति, यत्र महात्मा-गान्धेः तिरुप्पुर्-कुमारणस्य च प्रतिमाभ्यां पुष्पाञ्जलिं समर्पयिष्यति।

२९ अक्टूबर-दिनाङ्के उपराष्ट्रपतिः तिरुप्पुरे सम्मान-समारोहे भागं ग्रहीष्यति, सायं काले च मदुरायाः मीनाक्षी-अम्मन्-मन्दिरे पूजा-अर्चनां करिष्यति।

३० अक्टूबर-दिनाङ्के सः रामनाथपुरम्-जिल्‍लस्य पसुम्पोन्-ग्रामे पसुम्पोन्-मुथुरामलिङ्ग-थेवर्-जयंती-कार्यक्रमे सहभागी भविष्यति।

-------------

हिन्दुस्थान समाचार