Enter your Email Address to subscribe to our newsletters

-भ्रष्टाचारनिवारणार्थं निर्बाधरूपेण कार्यं कर्तुम् प्रतिज्ञा गृहीता
प्रयागराजः, 27 अक्टूबरमासः (हि.स.)।
उत्तरमध्यरेलवे मध्ये सतर्कताजागरूकतासप्ताहस्य आयोजनम् — भ्रष्टाचारनिवारणाय शपथग्रहणम्। उत्तरमध्यरेलव्यमध्ये सप्तविंशतितमः अक्टूबरदिनाङ्कात् द्वितीयदिनाङ्कपर्यन्तं नवम्बरमासस्य सतर्कताजागरूकतासप्ताहः आचर्यते। अस्याः श्रृङ्खलायाम् सोमवासरे अपरमहाप्रबन्धकः अधिकारीन् कर्मचारिणः च शपथं ग्रहयामास। एवमेव उत्तरमध्यरेलव्यमुख्यालये सूबेदारगञ्जे अद्य सतर्कताजागरूकतासप्ताहस्य अन्तर्गतम् अपरमहाप्रबन्धकः श्री जे.एस. लाकरा सर्वान् अधिकारीन् कर्मचारिणश्च भ्रष्टाचारनिवारणार्थं निर्बाधरूपेण कार्यं कर्तुम् प्रतिज्ञां कारितवान्। शपथपाठे एषा प्रतिज्ञा कृताः यत् सर्वे जनाः जीवनस्य प्रत्येकक्षेत्रे भ्रष्टाचारस्य उन्मूलनाय निरन्तरं कार्यं करिष्यन्ति।
अस्मिन् अवसरे वरिष्ठउपमहाप्रबन्धकः श्री हिमांशु बडोनी सहिताः प्रमुखविभागाध्यक्षाः अन्ये अधिकारीणः कर्मचारीणश्च उपस्थिताः आसन्। सतर्कताविभागस्य पक्षतः भ्रष्टाचारविषये एकः नुक्कड्–नाटकम् अपि आयोज्यत। वरिष्ठजनसंपर्काधिकारी श्री अमितमालवीयः अवदत् यत्, एतेषु कार्यक्रमेषु श्रृङ्खलाबद्धरूपेण प्रयागराज–झांसी–आग्रामण्डलेषु अपि आयोजनं प्रचलति। सतर्कताविभागस्य दलानि मुख्यालये मण्डलेषु च सतर्कतासम्बद्धानि परिपत्राणि नियमाः च सम्बन्धिनि जनजागरणकार्यं अपि कुर्वन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता