Enter your Email Address to subscribe to our newsletters

मनामा, 27 अक्टूबरमासः (हि.स.)।भारतातील युवा–भारोत्तोलिका प्रीतिस्मिता भोई नामिका क्रीडकाः रविवासरे मनामा–नगरे प्रवर्तमाने यूथ् एशियन् गेम्स् इत्यस्मिन् स्पर्धायां इतिहासं निर्माय कन्यकानां ४४ किलोग्राम् वर्गे स्वर्णपदकं विजितवती।
षोडशवर्षीया प्रीतिस्मिता क्लीन् एण्ड् जर्क् इत्यस्मिन् विभागे ९२ किलोग्राम् भारं उत्थाप्य विश्व–युवा–अभिलेखं स्थापयत्। सा स्नैच् विभागे ६६ किलोग्राम् भारं उत्थाप्य समग्रं १५८ किलोग्राम् भारसङ्कल्पेन स्वर्णपदकं प्राप्तवती।
प्रीतिस्मिता प्रथमप्रयासे ८७ किलोग्राम्, द्वितीयप्रयासे ९० किलोग्राम्, तृतीयप्रयासे ९२ किलोग्राम् इति भारं उत्थाप्य नवम् अभिलेखं स्थापितवती। स्नैच् विभागे सा ६६ किलोग्राम् भारस्य सफलं उत्थानं कृतवती, किन्तु ६८ तथा ६९ किलोग्राम् भारयोः प्रयासयोः असफलाभवत्।
अस्मिन् वर्गे चीनदेशीयाः वू जिहोङ् नामिका १५६ किलोग्राम् (६८ स्नैच्, ८८ क्लीन् एण्ड् जर्क्) इत्यनेन द्वितीयं स्थानं प्राप्तवती, वियतनामदेशीयाः दाओ थी येन् नामिका १४१ किलोग्रामेन तृतीयं स्थानं प्राप्तवती।
अन्यत्र, भारतस्य सप्तदशवर्षीयः महाराजन् अरुमुगापण्डियन् इत्यस्मिन् बालकः ६० किलोग्राम् वर्गे रजतपदकं विजितवान्। तेन समग्रं २५६ किलोग्राम् (स्नैच् ११४ किलोग्राम्, क्लीन् एण्ड् जर्क् १४२ किलोग्राम्) भारं उत्थापितम्। चीनदेशस्य चेन् शुनफा नामकः क्रीडकः २६१ किलोग्राम् (१२० स्नैच्, १४१ क्लीन् एण्ड् जर्क्) इत्यनेन स्वर्णपदकं प्राप्तवान्।
एतेन उत्कर्षपूर्णेन प्रदर्शननेन भारतस्य समग्र–पदक–सङ्ख्या २३ जाता—यत्र ३ स्वर्णपदकानि, ९ रजतपदकानि, ११ कांस्यपदकानि च अन्तर्भवन्ति। शनिवासरपर्यन्तं भारतस्य पदकसङ्ख्या १७ (२ स्वर्ण, ६ रजत, ९ कांस्य) आसीत्।
एथलेटिक्स् विभागे कन्यकानां मेड्ले रिले दलम् (एडविना जैसन, तन्नू, अविनाश शौर्य, भूमिका नेहाते च) रजतपदकं प्राप्तवन्तः, यदा बालकदलम् पञ्चमे स्थाने स्थितम्।
सायक्लिङ्ग् विभागे अञ्जलि जाखड् नामिका कन्या इण्डिविजुअल् टाइम् ट्रायल् इत्यस्मिन् चतुर्थं स्थानं प्राप्तवती, सा पदकं केवलं कतिपयसेकण्ड्–भेदेन न प्राप्नोत्।
भाल–क्षेपे भारतस्य सिया बञ्जारा (४२.३२ मी.) मिस्ति कर्मकार च (४२.०५ मी.) क्रमशः सप्तमे, अष्टमे च स्थाने स्थिते। स्वर्णपदकं उज़्बेकिस्तानदेशस्य परिजोदा तलाबोवा नामिकया ५३.०८ मीटर् क्षेपेण विजितम्।
हाई–जम्प् विभागे यश्विता पोतानापल्ली १.५० मीटर् उत्तमप्रयासेन दशमे स्थाने आसीत्, डिस्कस्–थ्रो विभागे स्वप्निल् दत्तः ५१.५३ मीटर् क्षेपेण षष्ठं स्थानं प्राप्तवान्।
मुक्केबाजी विभागे भारतस्य खुशी चन्द (४६ किग्रा) सऊदीअरबस्य वेरीफ् मोहम्मद् अल्शेहरीं विजित्य क्वार्टर–फाइनल् मध्ये प्रविष्टवती, आहना शर्मा (५० किग्रा) भूटानस्य संगय पेल्डोनं पराजित्य सेमी–फाइनल् मध्ये प्रवेशं कृतवती।
चन्द्रिका पुजारी (५४ किग्रा) जापानदेशस्य यूई हातकेयामा–नामिकां विजितवती, हर्षिका (६० किग्रा) तु चीनस्य वाङ् जिङ्–जिङ् इत्यस्य हस्तात् पराजिता।
अंशिका (८०+ किग्रा) वर्गे उज्बेकिस्तानस्य मावजुदा अब्दुसैदोवां विजितवती, शिवानी तूर (७५ किग्रा) तु चीनस्य झेंग् शान् इत्यस्य हस्तात् पराजिता भूत्वा प्रतियोगनात् निर्गता।
---------------
हिन्दुस्थान समाचार