Enter your Email Address to subscribe to our newsletters

सुगम्यभारतअभियानस्य अन्तर्गतं राजधानीलखनऊनगरस्थपञ्चभवनानां कायाकल्पः भविष्यति।
श्रवणबाधितजनानां कृते सांकेतिकभाषासेवा विशेषसङ्केत–अलार्मप्रणाल्याः च सुविधा भविष्यति।
लखनऊनगरम्, 27 अक्टूबरमासः (हि.स.)। उत्तरप्रदेशे दिव्याङ्गजनसशक्तिकरणं समावेशीविकासं च प्रति योगिसरकारस्य सततप्रयत्नः
उत्तरप्रदेशराज्ये दिव्याङ्गजनानां सशक्तिकरणस्य समावेशीविकासस्य च दिशि योगिसर्वकारः निरन्तरं कार्यं करोति। अस्यै एव शृङ्खलायां वित्तीयवर्षे २०२५–२६ तमे सुगम्यभारतअभियानस्य द्वितीयचरणस्य अन्तर्गतं राजधानीलखनऊनगरस्थपञ्च प्रमुखसरकारीभवनानि दिव्याङ्गहितैषीरूपेण निर्मातुं रूपरेखा सन्निर्मिता अस्ति। अस्य कार्यस्य निमित्तं द्वादशकोट्यधिकं रूप्यकधनराशिः अनुमोदिता अस्ति। एतत् न केवलं दिव्याङ्गजनानां सरकारीभवनान्तरगतसुगमगमनाय साधकं भविष्यति, अपि तु सर्वजनानां कृते सरकारीकार्यालयान् सुलभकरोति, इति महत्त्वपूर्णं चरणम् इति मन्यते।
सुगम्यभारतअभियानान्तर्गतं सार्वजनिकस्थलानां सुलभीकरणम्
जनकल्याणाय योजनानां कार्यान्वयनार्थं केन्द्रीयसरकारया सह संगच्छन्ती योगिसरकारा सुगम्यभारतअभियानस्य अन्तर्गतं सार्वजनिकस्थानानि दिव्याङ्गजनानां कृते पूर्णतः सुलभानि करोत्। एषः अभियानः प्रदेशस्तरे उत्साहेन प्रवर्त्यते। भवनानां चिन्हनं प्रचलति। द्वितीयचरणे लखनऊनगरस्थ पञ्च भवनानि चयनानि सन्ति —
योजनाभवनम् (हैवलॉकरोड),
सिंचाईभवनम् (कैनालकॉलोनी, कैन्टरोड), जिलासेवायोजनकार्यालयः (लालबाग), विकासनुवेषण–मूल्यांकन–प्रयोग–प्रशिक्षणप्रभागः (कालाकांकरहाउस, पुराणहैदराबाद),
सूडा नवचेतनाकेन्द्रम् (दशाशोकमार्ग)।
दिव्याङ्गजनानां कृते विशेषसुविधाः
राज्यसरकारस्य प्रवक्त्रा उक्तं यत् एतेषु भवनेषु रैम्पः, लिफ्टः, ब्रेलसाइनेजः, व्हीलचेयरसौहार्दस्नानगृहम्, विशेषपार्किङ्ग् इत्यादयः सुविधाः विकसिताः भविष्यन्ति। समग्रकार्याणि प्रवेश–परीक्षणवृत्तान्तानुसारम् (Access Audit Report) अनुष्ठास्यन्ते, यस्मिन् लिफ्टकारस्य आकारः व्हीलचेयरसहितद्वयोः जनयोः कृते पर्याप्तः भविष्यति, यथा दिव्याङ्गजनाः सहजतया गन्तुं आगन्तुं च शक्नुयुः।
दृष्टिबाधितजनानां कृते ब्रेललिपेः व्यापकप्रयोगः सुनिश्चितः भविष्यति, तथा श्रवणबाधितजनानां कृते सांकेतिकभाषासहायता विशेष–अलार्मप्रणाल्यः च स्थाप्यन्ते। एषः सम्पूर्णः उपक्रमः दिव्याङ्गजनानां सम्मानजनकजीवनस्य संवर्धनं करणीयं नीतिगतप्रतिबद्धतायाः प्रतीकः इति दृश्यते।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता