Enter your Email Address to subscribe to our newsletters

चंडीगढ़म्, 27 अक्टूबरमासः (हि.स.)। पञ्जाबराज्यस्य मुख्यमन्त्रिणा श्रीभगवन्तमानेन सोमवासरे दिल्ली-नगरे राष्ट्रपतिं श्रीमती-द्रौपदी-मुर्मूमहाभागां साक्षात्कृत्य श्रीगुरु-तेगबहादुर-महात्मनः त्रिशत-पञ्चाशततमं शहीदी-पर्व-समागमं प्रति तां आमन्त्रितवती।
मुख्यमन्त्रिणा उक्तम् यद् “आवयं राष्ट्रपतिम् उक्तवन्तः स्म यत् अष्टादशात् नवविंशतितमं नवम्बर-मासस्य मध्ये यद्यपि दिनं तस्याः समयानुसारं उपयुक्तं स्यात्, तस्मिन् दिने पञ्जाब-सरकारा तस्याः स्वागतं करिष्यति।”
पञ्जाब-सर्वकारो गुरु-तेगबहादुर-महात्मनः त्रिशत-पञ्चाशततमं शहीदी-पर्वं अवसरं प्रति भव्य-समारोहान् आयोजनं करोति। अतः सर्वेषां राज्येषां मुख्यमन्त्रीन्, केन्द्रीय-मन्त्रिणः च आमन्त्रिताः सन्ति। एतेषां कार्यक्रमानां शुभारम्भः २५ अक्टोबर-दिनाङ्के दिल्लीस्थिते गुरुद्वारे श्री-सीसगञ्ज-साहिबे अरदायाः अनुष्ठानेन कृतः।
ततः अनन्तरं पञ्जाबस्य सर्वेषु जिलेषु गुरु-साहेबस्य जीवनं तस्य च उपदेशान् दर्शयन्ति “दीप-ध्वनि-प्रदर्शनानि (Light and Sound Show)”, कीर्तन-दरबाराः, धार्मिक-समारम्भाश्च आयोजनं प्राप्नुवन्ति। गुरु-साहेबस्य चरणैः सम्बद्धेषु एकशत-त्रिंशत् पवित्रस्थलेषु अपि कीर्तन-दरबाराः भविष्यन्ति।
राष्ट्रपतिं सम्मिल्म अनन्तरं मुख्यमन्त्री भगवन्तमान् उक्तवान् — “राष्ट्रपतिः अत्यन्तं धार्मिकभावनायुक्ता अस्ति। तस्याः एते विषयाः ज्ञाताः सन्ति। पूर्वं या सा पञ्जाबं आगता आसीत्, तदा द्विघण्टिकपर्यन्तं दरबार-साहिबे स्थित्वा लङ्गरं भुक्तवती, कीर्तनं च श्रुतवती।”
सः अवदत् — “देशस्य सर्वेषां राज्य-प्रधानानां, विदेशेषु निवसतां सर्वेषां पञ्जाबिजनानां च प्रति मुक्तं निमन्त्रणं दत्तम् अस्ति। सर्वेषां देशानां राजदूताः अपि आमन्त्रिताः। राष्ट्रपतिम् अपि निवेदितम् यत् तस्याः अनुकूल्येन यः कश्चन समयः स्यात्, स एव तस्याः आगमनार्थं स्वीकृत्यः भवेत्।”
---------------
हिन्दुस्थान समाचार