समस्यां गृहीत्वा आगतानां जनानां प्रति मुख्यमन्त्रिणा उक्तम् — “भवतां सेवा एव सर्वकारस्य प्रथमा प्राथमिकता
— अनेकेभ्यः जनपदेभ्यः समस्यां वहन्तः आगताः जनाः, मुख्यमन्त्रिणा सर्वैः सह मेलनं कृतम्। लखनऊ, २७ अक्टूबरमासः (हि.स.)।दीपावल्याः अनन्तरं सोमवासरे पुनः मुख्यमन्त्री योगी आदित्यनाथः ‘जनता-दर्शन’ इति कार्यक्रमं अकुरुत। मुख्यमन्त्रिणा प्रदेशस्य नानाजनपद
जनता दर्शन में लोगों की समस्याओं को सुनते मुख्यमंत्री योगी


— अनेकेभ्यः जनपदेभ्यः समस्यां वहन्तः आगताः जनाः, मुख्यमन्त्रिणा सर्वैः सह मेलनं कृतम्।

लखनऊ, २७ अक्टूबरमासः (हि.स.)।दीपावल्याः अनन्तरं सोमवासरे पुनः मुख्यमन्त्री योगी आदित्यनाथः ‘जनता-दर्शन’ इति कार्यक्रमं अकुरुत। मुख्यमन्त्रिणा प्रदेशस्य नानाजनपदेभ्यः आगतानां सर्वेषां पीडितानां सह मेलनं कृतम्।

तेषां समीपं गतः सन् तेषां समस्याः श्रोतुं, तदनन्तरं च अधिकारिभ्यः आदेशं दत्तवान् यत् “नियतसमये एव यथोचितं निस्तारणं क्रियताम्, पीडितेभ्यः प्रत्युत्तरं च गृह्यताम्।”

एतेषु कालखण्डेषु पञ्चाशताधिकाः जनाः स्वीयसमस्याभिः मुख्यमन्त्रीं प्रति अवगतवन्तः। तेषां श्रवणानन्तरं मुख्यमन्त्रिणा उक्तम् यत् “भवद्भ्यः सेवा एव अस्य सर्वकारस्य प्रमुखा प्राथमिकता अस्ति।”

धनाभावे अपि कस्यापि उपचारः न अवशिष्टः भविष्यति। ‘जनता-दर्शन’ इत्यस्य प्रसङ्गे मुख्यमन्त्रीं प्रति अवगतं कृतं यत् “सर्वकारीभूमिषु अवैधहस्तक्षेपः कृतः अस्ति।” इत्यस्मिन् विषये मुख्यमन्त्रिणा तत्क्षणमेव अन्वेषणं कर्तुं हस्ताक्षेपम् अपाकर्तुं च आदेशः दत्तः।

तत्रैव एकः पीडितः उपचारार्थं आर्थिकसहाय्यं याचितवान्। तदनन्तरं मुख्यमन्त्रिणा उक्तम् यत् चिकित्सालये आकलनपत्रं निर्मीयताम्। धनाभावात् कस्यापि पीडितस्य उपचारः अपूर्णः न भविष्यति। सर्वकारः सर्वेषां आवश्यकचिकित्सायाः व्यवस्थां कर्तुं संनद्धा अस्ति।” “भगवन्! अहं कलाकारः अस्मि, मम कृते कार्यक्रमं प्रदातुम् अर्हथ।”

‘जनता-दर्शन’ इत्यस्मिन् एकः नारी कलाकारः अपि उपस्थिताभूत्। सा मुख्यमन्त्रीं प्रति उक्तवती यत् “अहं लोकगीतकलाकारिणी अस्मि। सांस्कृतिककार्यक्रमं कर्तुम् इच्छामि। कृपया मंचं प्रदत्तुम्।”

एतत् श्रुत्वा मुख्यमन्त्रिणा तत्क्षणमेव तस्यै कार्यक्रमदाने आदेशः दत्तः।

मुख्यमन्त्री उक्तवान् यत् “सर्वकारः सर्वेषु जनपदेषु लोककलाभ्यः प्राथमिकतां ददाति। सर्वत्र अनेकानि आयोजनानि क्रियन्ते। तेषु पञ्जीकृतानां स्थानिककलाकाराणां च अधिकं अवसरं प्रदातव्यम्।”

आरक्षक-संबद्धलप्रकरणेषु अपि विचारः कृतः। एषु सत्रेषु अनेकानि आरक्षकससंबद्धप्रकरणानि अपि आगतानि।किञ्च बहवः जनाः पारिवारिकविषयेभ्यः अपि मुख्यमन्त्रिणं प्रति स्वीयशिकायतः प्रस्तुतवन्तः।

आरक्षकसंबद्धप्रकरणेषु मुख्यमन्त्रिणा आदेशः दत्तः यत्“सर्वाणि प्रकरणानि परीक्ष्यन्ताम्, पीडितानां समस्याः शीघ्रं समाधानं प्राप्नुयुः।”

हिन्दुस्थान समाचार / अंशु गुप्ता