आनन्दपुरसाहिबे प्रतिदिनं द्वादशसहस्रश्रद्धालूनां निवासार्थं शिविरनगरीनिर्माणकार्यं आरब्धम्
त्रिषु स्थानेषु निर्मीयमाना शिविरनगरी उपरि व्ययः 21कोटिरूप्यकाणाम्। 19 दिनांकतः नवम्बरमासस्य 30 दिनांकपर्यन्तं श्रद्धालवः सेवासुखं प्राप्स्यन्ति। चण्डीगढम्, २७ अक्टूबरमासः (हि.स.)। पञ्जाबराज्यस्य पर्यटन–संस्कृतिकविभागस्य मन्त्री श्रीतरुणप्रीतसिं
श्री गुरु तेग बहादर जी का 350वां शहीदी दिवस के अवसर पर आनंदपुर साहिब में बन रहा टैंट सिटी


त्रिषु स्थानेषु निर्मीयमाना शिविरनगरी उपरि व्ययः 21कोटिरूप्यकाणाम्।

19 दिनांकतः नवम्बरमासस्य 30 दिनांकपर्यन्तं श्रद्धालवः सेवासुखं प्राप्स्यन्ति।

चण्डीगढम्, २७ अक्टूबरमासः (हि.स.)।

पञ्जाबराज्यस्य पर्यटन–संस्कृतिकविभागस्य मन्त्री श्रीतरुणप्रीतसिंहः सौन्दः उक्तवान् यत् —

“श्रीगुरुतेगबहादरमहात्मनः सार्धत्रिंशत् (३५०) शहीदिदिवसोत्सवस्य अवसरात् श्री-आनन्दपुरसाहिबे आयोजितेषु कार्यक्रमेषु श्रद्धालूनां निवासार्थं तशिविरनगरीनिर्माणकार्यं आरब्धम् अस्ति।”

तेन उक्तं यत् — “एषा शिविरनगरी त्रिषु स्थानेषु निर्मीयते — अगमपुरे, पीएसपीसीएल्-क्षेत्रे मटौरे नाम्नि, झिझरी-प्रदेशे च।

पर्यटन–संस्कृतिकविभागेन तस्याः शिविरनगरेः स्थापने सन्दर्भे प्रायः ₹21.52 कोटिरूप्यकाणां व्ययः क्रियते।”

अपरं तेन उक्तम् —

“अस्मिन्नेव शिविरनगरे प्रतिदिनं दशसहस्रात् द्वादशसहस्रपर्यन्तं श्रद्धालवः निवासं प्राप्स्यन्ति।

अत्र श्रद्धालुभ्यः सर्वाः आवश्यकसुविधाः प्रदास्यन्ते, यथा कोऽपि असुविधां न अनुभवेत्।

एषा शिविरनगरी 19 दिनांकतः नवम्बरमासस्य आरभ्य 30 दिनांकपर्यन्तं संचालिताऽस्यते।”

तेनोक्तम् —

“शिविरनगरस्य अन्तर्जाल-आरक्षणसुविधा अपि प्रदास्यते, यस्य विवरणं शीघ्रं सार्वजनिकं भविष्यति।

तथैव एतत् अपि निश्चितं यत्, शिविरनगरपर्यन्तं यान्त्यः मार्गाः सम्यक् नवीकरणेन पूर्णाः करिष्यन्ते,

येन श्रद्धालवः कोऽपि क्लेशं न अनुभवेत्।”

श्रीतरुणप्रीतसिंहसौन्दः अपि उक्तवान् —

“एतेषां आयोजनेषां सफलतायै सुचारुरूपेण व्यवस्थापनाय च, पर्यटन–संस्कृतिकविभागः एव नोडल्-विभागरूपेण नियुक्तः अस्ति।

अस्मिन् दिशि विभागः पूर्णनिष्ठया समन्वयपूर्वकं कार्यं करोत्।”

अन्ते तेन आह—

“श्रद्धालवः एतेषु पवित्रेषु आयोजनेषु उत्साहेन सहभागीभवन्तु” इति सप्रार्थनं कृतम्।

हिन्दुस्थान समाचार / अंशु गुप्ता