उत्तरप्रदेशे डाला छठपर्वणः समापनम् : लक्षशो व्रतिभिः उदीयमान सूर्याय दत्तः अर्घ्यः, भक्तौ आस्थायां च निमग्नः पूर्णः प्रदेशः
—वाराणस्यां सहस्रं महिलाः वृष्ट्यामपि गंगा घट्टेषु स्थिताः ,पूर्ण रात्रौ छठ मातुः आराधना वाराणसी, 28 अक्टूबरमासः (हि.स.)। लोकआस्थायाः महापर्व डाला-छठ इत्यस्य चतुर्थः अन्तिमश्च दिवसः मङ्गलवासरे प्रातःकाले सम्पूर्णउत्तरप्रदेशे श्रद्धाभक्त्योः अद्
वाराणसी में डाला छठ के अन्तिम दिन का नजारा


वाराणसी में डाला छठ के अन्तिम दिन का नजारा


वाराणसी में डाला छठ के अन्तिम दिन का नजारा


—वाराणस्यां सहस्रं महिलाः वृष्ट्यामपि गंगा घट्टेषु स्थिताः ,पूर्ण रात्रौ छठ मातुः आराधना

वाराणसी, 28 अक्टूबरमासः (हि.स.)।

लोकआस्थायाः महापर्व डाला-छठ इत्यस्य चतुर्थः अन्तिमश्च दिवसः मङ्गलवासरे प्रातःकाले सम्पूर्णउत्तरप्रदेशे श्रद्धाभक्त्योः अद्भुतसंगमः दृष्टः।

लक्षसंख्यकाः व्रतीमहिलाः नदीनां, तालानां, सरोवराणां, कुण्डानां च तीरेषु गत्वा उदीयमानं भगवानं सूर्यं प्रति अर्घ्यम् अर्पितवन्त्यः।

एतेन सह षट्त्रिंशद्घण्टापर्यन्तं चलितं निर्जलव्रतम् अपि समाप्तम्, पर्वश्च विधिवत् परिसमाप्तः।

प्रातःकालादारभ्य वाराणसी–प्रयागराज–अयोध्या–गोरखपुर–मिर्जापुर–बलिया–आजमगढ़–देवरिया–लखनऊ–कानपुर–आग्रा–झांसी इत्यादिषु प्रदेशस्य सर्वेषु घाटेषु श्रद्धालूनां समुद्रः इव उमिलितः।

व्रतीमहिलाः स्वजनैः सह गङ्गा, गोमती, सरयू, चन्द्रप्रभा, वरुणा, नाद, रामगङ्गा, सोन इत्यादीनां नदीनां तीरेषु उपस्थिताः।

ईखपुष्पैः दीपकैः दऊरासहितैश्च पूजनसामग्रीभिः सुसज्जिताः श्रद्धालवः यदा घाटेषु समागच्छन्, तदा सर्वं वातावरणं भक्ति-संगीत-श्रद्धाभावैः परिपूर्णम् अभवत्।

अरुणोदयसमये नद्यः सर्वाः तीर्थानि च जनसमूहेन पूर्णानि, पादारोपणायापि स्थानं नासीत्।

तत्र सर्वत्र व्रतीमहिलाभिः विधिपूर्वकं छठमातुः सूर्यदेवस्य च पूजनं कृतम्।

तेषां आस्थायाः विश्वासस्य च प्रतीकेन अरुणोदयलालित्ये मध्ये क्षीरं जलं च अर्घ्यरूपेण अर्पितम्।

प्रयागराजे गङ्गायमुनासरस्वत्याः त्रिवेणीसंगमे, बलुआघाटे, शिवकुट्यां, अरैले, फाफामौ-क्षेत्रे च सहस्रशः महिलाः कुटुम्बैः सह सूर्यदेवम् अर्घ्यम् अर्पयन्।

लखनऊनगर्यां गोमतीतटे लक्ष्मणमेलाघाटे, कुडियाघाटे, झूलेलालघाटे, संझियाघाटे च छठमैयायाः पूजनं कृत्वा परिवारस्य सुखसमृद्धये प्रार्थनां कृतवन्तः।

वाराणस्यां धर्मनगरीषु दशाश्वमेध–अस्सी–पञ्चगङ्गा–सामने–तुलसी–हनुमान–सिन्धिया–भैसासुर–घाटेषु आस्थायाः अद्भुतं दृश्यं ददृशे।

वृष्ट्या शैत्येन च विघ्नभूते अपि सहस्रशः महिलाः रात्रौ सम्पूर्णं कालं घाटेषु स्थित्वा छठमातुः आराधनायां लीनाः आसन्।

“उग हो सूरज देव भइल अरघ के बेर” तथा “पुरुबे से उगले नारायण” इत्यादयः पारम्परिकगीतानां निनादेन वातावरणं भक्तिरसेन निमग्नम्।

यदा पूरबदिशायां लालिमा प्रसृतवती, तदा श्रद्धालूनां जयघोषैः आतिशबाज्याः ध्वनिभिः च सम्पूर्णं क्षेत्रं गुञ्जितम्।

महिलाभिः क्षीरं जलं च अर्घ्यरूपेण अर्प्य, सूर्यदेवं छठीमातं च नमस्कृत्य कुलस्य मंगलकामनाः कृताः।

अनन्तरं प्रसादवितरणं, एकस्मै एकेन पर्वशुभाशंसनं च अभवत्।

विदेशीपर्यटकाः अपि मोहिताः।

वाराणस्यां आगताः पर्यटकाः व्रतीमहिलानां अटूटां आस्थां दृष्ट्वा विस्मिताः, तेभ्यः सह चित्रग्रहणं कृत्वा, अस्य अद्भुतधार्मिकअनुष्ठानस्य दृश्यं च चित्रितवन्तः।

छठपूजायाः अनन्तरं महिलाभिः मांगात् नासापर्यन्तं सिंदूरलेपनम् कृतम्।

गृहम् आगच्छन्त्यः महिलाः परस्परं सिंदूरं लेपयन्त्यः दृष्टाः।

सिरसि साड़ीपल्लुं धृत्य, मांगात् नासापर्यन्तं गाढनारङ्गवर्णसिंदूरलेपनं दृष्ट्वा, व्रतीमहिलानां दूरात् अपि परिचयः ज्ञातः।

ज्योतिषाचार्यः रविन्द्रतिवारी नामकः अवदत्—

“डाला-छठे महिलाः एतत् सिंदूरलेपनं कुर्वन्ति यतः एषः तासां सौभाग्यस्य, समर्पणस्य, प्रार्थनायाः च प्रतीकः।”

व्रतीमहिलाः स्वयम् आत्मानं सूर्यस्य तेजस्वितायाः देवी उषायाश्च पवित्रतायाः सह सम्बध्नन्ति।

सिंदूरस्य नारङ्गवर्णः सूर्यकिरणानां प्रतीकः, ऊर्जा-तेज-जीवनरूपश्च।

वाराणस्याः सीमा तिवारी, गुडिया यादव, रचना उपाध्याय, वन्दना चौबे, निषा यादव इत्याद्याः अवदन्—

“छठपूजायां नासापर्यन्तं यः नारङ्गसिंदूरः आरोप्यते सः सौभाग्यस्य प्रतीकः।

एतस्मात् पतिस्य दीर्घायुर्भवति, गृहकुलस्य सुखसमृद्धिः, सन्तानप्राप्तिश्च जायते।”

सुरक्षाव्यवस्था अपि दृढा आसीत्।

सम्पूर्णप्रदेशे छठपर्वस्य अवसरात् कठोराः सुरक्षा-व्यवस्थाः कृताः।

NDRF-दलानि, जलपुलिस-सेवकाः, प्रशासनिकाधिकारी च निरन्तरं घाटानां निरीक्षणं कुर्वन्तः आसन्।

वरिष्ठाधिकारिणः अपि प्रभाते आरभ्य गङ्गादीनां तटेषु गश्तं कुर्वन्तः आसन्,

येन पर्वः शान्तिपूर्वकं निर्विघ्नं च सम्पन्नः।

---------------

हिन्दुस्थान समाचार