बिहार विधानसभानिर्वाचनम् : वैषम्यपूर्वे विश्वस्मिन् स्थिर भारतस्य विश्वासम् अन्विषयति बिहारः
- बिहार विधालसभानिर्वाचनं दास्यति नवं संदेशं, मतदातारः परिवर्तयन्ति राजनीतेः परिभाषाम्- दृढभारत-सुरक्षित बिहार...राजगस्य उद्घोषः अथवा मतदातॄणां चिंतनम्? पटना, 28 अक्टूबरमासः (हि.स.)।बिहारस्य एतन्निर्वाचनं केवलं विधानसभायाः युद्धम् नास्ति, किन्तु ए
बिहार विधानसभा चुनाव—सांकेतिक फोटो


- बिहार विधालसभानिर्वाचनं दास्यति नवं संदेशं, मतदातारः परिवर्तयन्ति राजनीतेः परिभाषाम्- दृढभारत-सुरक्षित बिहार...राजगस्य उद्घोषः अथवा मतदातॄणां चिंतनम्?

पटना, 28 अक्टूबरमासः (हि.स.)।बिहारस्य एतन्निर्वाचनं केवलं विधानसभायाः युद्धम् नास्ति, किन्तु एकस्य विचारस्य परीक्षा अपि अस्ति।किं भारतं स्थिरं, निर्णायकं, उत्तरदायी च नेतृत्वं इच्छति इति प्रश्नः जनमानसे उद्भवति।विश्वस्य परिवर्तमानेषु परिस्थितिषु बिहारजनता एतस्मै प्रश्नाय उत्तरं दास्यति।सम्भवति एषः निर्वाचनः परिणामात् अधिकं वैचारिकसन्देशरूपेण स्मृतः भविष्यति यत् यदा जगति अस्थिरता भवति, तदा भारतस्य जनता स्थैर्यम् एव चिनोति इति।

वरिष्ठः पत्रकारः लवकुशः मिश्रः इति मन्यते यत् अस्य वारं न विद्युत्, मार्गः, जलं वा विषयः अस्ति;अपि तु शिक्षा–जीविका–उद्योगाः एव प्रमुखाः विषयाः सन्ति।बिहारनिर्वाचने प्रधानमन्त्रि नरेन्द्रमोदी अद्यापि विश्वासरूपेण दृश्यन्ते,उत्तरप्रदेशमुख्यमन्त्री योगी आदित्यनाथः अपि ब्राण्डरूपेण ख्यातः अस्ति।सः अवदत् यत् विश्वपरिस्थितयः शीघ्रं परिवर्तन्ते।पश्चिमासियायां युद्धम्, रूस–यूक्रेनसंघर्षः,एशियायां शक्तिसन्तुलनस्य नूतना योजना,वैश्विकसाम्पत्तिकस्थितेः चञ्चलता यत् एतादृशेषु स्थलेषु भारतं एकं उदितं शक्तिरूपम् प्रतितिष्ठति।अतः अद्य देशस्य प्रत्येकं निर्वाचनं केवलंरोजगार, शिक्षा, मार्गः इत्यस्मिन् सीमितं न,अपि तु प्रश्नः एषः—“कः भारतं सुरक्षितं दृढं च कर्तुं शक्नोति?”एषः प्रश्नः बिहारविधानसभायां गम्भीरतररूपेण प्रतिध्वनति।पत्रकारः मिश्रः अपि उक्तवान् यत्अन्तिमवर्षेषु भारतस्य भूमिका अन्ताराष्ट्रियमञ्चेषु प्रबलतया वर्धिता अस्ति।प्रधानमन्त्री नरेन्द्रमोदी–जी20–संयुक्तराष्ट्रपर्यन्तंभारतस्य स्वरं निर्णायकं कृतवन्तः।अमेरिका–रूस–यूरोपेषु सन्तुलनं धारयितुंभारतस्य विदेशनीतिः नवशक्तिरूपेण दृश्यते।

अस्मिन् वातावरणे बिहारस्य मतदातारः अपि वदन्ति यत् “अस्माकं नेतृत्वं केवलं स्थानिकं न,अपि तु राष्ट्रियदृष्ट्या युक्तं भवेत्।”मुजफ्फरपुरवासी युवा मतदाता सुधीरकुमारगुप्तः वदति यत् “विश्वे यथा परिस्थितयः,भारतं दुर्बलसरकारं न इच्छति।दृढनेतृत्वमेव राष्ट्राय दिशां दातुं शक्नोति।बिहारं अपि तादृशं नेतृत्वं याचते।तस्य सहचरः रविः अवदत् यत्“रोजगारः आवश्यकः, किन्तु यदि राष्ट्रं दुर्बलं भविष्यति,तर्हि सर्वं व्यर्थं।अस्मभ्यं तादृशः नेता आवश्यकः,यः भारतस्य शक्तिं वर्धयेत्, बिहारं च गौरवे स्थापयेत्।”एतेषां मतदातॄणां विचाराः दर्शयन्ति यत् प्रथमवारं वैश्विकघटनानाम् अप्रत्यक्षः प्रभावःबिहारराजनीतौ दृश्यते।राजगस्य उद्घोषः “दृढं भारतं, सुरक्षित बिहारः”

राष्ट्रियजनतान्त्रिकगठनम् (राजग) अस्य वारंएतत् मुख्यं विषयं कृतवान्।भा.ज.पा. वरिष्ठनेता प्रदीपदूबे अवदन्—“विश्वे या वैषम्यता, तस्य मध्ये भारतं स्थिरां निर्णायकां च सरकारां आवश्यकं।बिहारवासिनः जानन्ति यत् दृढं भारतंतदा एव सम्भवति यदा प्रत्येकं राज्यं दृढं भवेत्।भा.ज.पा. रणनीतिः स्पष्टा यत्राष्ट्रियसुरक्षा, आत्मनिर्भरभारत, विकासः चएतेषां विषयानां स्थानीयरूपेण प्रस्तुतिः।

युवानां अपेक्षा — अवसरं च सुरक्षा चयुवा मतदाता अमरेशः वदति यत्“जातीयसमीकरणं न कार्यं करिष्यति।युवाः चिन्तयन्ति—कः भारतं सम्यक् दिशायाम् नयेत्।”वैश्विके युगे यदा भारतं तन्त्रज्ञान, रक्षा, अर्थव्यवस्था इत्यादिषु अग्रे गच्छति,तदा बिहारं अपि तादृशीं ऊर्जां याचते।ते वदन्ति—“विकासराजनीतिः आवश्यकाः।शक्तिः केवलं बाह्यरक्षा न,अपि तु आन्तरिकसुदृढता अपि।”राजनीतिविश्लेषकः सन्तोषचौधरी इति मन्यते यत् वैश्विकास्थिरतायाम् मध्ये प्रधानमन्त्रिणः मोदीस्य छायानिर्णायकनेतृत्वरूपेण प्रतिष्ठिता।अन्ताराष्ट्रियमञ्चे प्रभावःघरेलूराजनीतौ अपि अनुभूयते।मतदातारः अधुना सुरक्षा, स्थैर्य, वैश्विकगौरवम् इत्येतानिमतदानकारणानि मन्यन्ते।बिहारं अपवादः नास्ति।ग्रामेषु अपि वैश्विकसन्दर्भः श्रूयते यत् यत्र पूर्वं चर्चाः सन्ति—“मार्गः कदा निर्मीयते?अद्य प्रश्नः—“देशस्य भविष्यं कस्य हस्ते सुरक्षितं भविष्यति?”रोहतासजनपदवासी चन्द्रमातिवारी वदति यत् अद्य विश्वे भारतस्य नाम प्रसिद्धम्,किन्तु यदि राजनीति अस्थिरा भविष्यति,तर्हि सर्वं संकटे पतिष्यति।अस्मभ्यं जातीयनेता न,अपि तु स्थिरसरकारा आवश्यकाः।प्रथमवारं बिहारस्य ग्रामराजनीतौविश्वराजनीत्याः छाया दृश्यते।

बिहारस्य निर्जीविका, भ्रष्टाचार, शिक्षा, स्वास्थ्यं च ।एते पारम्परिकविषयाः अद्यापि सन्ति।किन्तु मतदातारः एतत् निर्वाचनंराष्ट्रस्य स्थैर्येन सह सम्बद्धं मन्यन्ते।ते वदन्ति यत् “यदि देशः सुरक्षितः, राज्यं अपि प्रगतिं करिष्यति।बिहारस्य शिक्षितानां महिलामतदातॄणाम् अपि मतम्—“सुरक्षा–सम्मानयोः आवश्यकता अस्ति। ते वदन्ति—“यदि राष्ट्रं दृढं, तर्हि नारीसुरक्षा अपि वर्धिष्यते।स्थिरसरकारा आवश्यकाः—या कठोरं च संवेदनशीलं च भवेत्।”एषा भावना राजगाय अनुकूलं वातावरणं निर्माति।जातीयगणनां अतिक्रान्तः निर्वाचनम्राजनीतिविश्लेषकाः मन्यन्ते—एतस्मिन् निर्वाचनकाले जातीयसमीकरणस्य भूमिका अल्पा भविष्यति।आरामण्डले वासी राजेन्द्रतिवारी वदति—“अद्य जातिः न, नेतृत्वे विश्वासः एव कार्यं करिष्यति।मतदातारः वैश्विकपरिस्थितीं ज्ञात्वातादृशं नेतृत्वं वाञ्छन्तियः बिहारं च भारतं च अग्रे नयेत्।“एतस्मिन् वारं भारतस्य दृढतायाः सन्देशं दास्यति बिहारम्”राजनीतिज्ञः राजनपाण्डेय वदति“एषः निर्वाचनः केवलं सत्तायाः न,अपि तु नेतृत्वविश्वासस्य अपि।मतदातारः अधुना स्थानिकहितात् ऊर्ध्वं चिन्तयन्ति।एषः सङ्केतः यत्—भारतीयलोकतन्त्रं परिपक्वं जातम्।यथा जगति अस्थिरता वर्धते,तथा भारतस्य स्थैर्ये इच्छा दृढा भवति।महागठबन्धनस्य प्रत्युत्तरम् — “जनतायाः विषयाः प्रथमाः”अन्यतः महागठबन्धननेतारः वदन्ति—दृढहस्ताः इति केवलं भावनात्मकप्रचारः अस्ति।”राजदस्य प्रवक्ता अवदत्—“जनाः उदरं जीविकां च चिन्तयन्ति।विश्वस्य शक्तयः भारतं पश्यन्ति,किन्तु बिहारस्य युवाः पलायनाय बाध्यन्ते।अत्र अस्माभिः आवश्यकं दृढम् अर्थतन्त्रं,न केवलं नाराणां दृढता। एवं सम्पूर्णं बिहारनिर्वाचनं राष्ट्रभावनायाः नूतनं आयामं प्रदर्शयति यत् स्थिरता, सुरक्षा, विकासः च — एतेषां समन्वयः एव अस्य कालस्य चिह्नम्।

-----------

हिन्दुस्थान समाचार