Enter your Email Address to subscribe to our newsletters

भुवनेश्वरः, 28 अक्टूबरमासः (हि.स.)। नगरस्य मञ्चेश्वरस्थिते नवनिर्मिते बालीयात्रा-मैदाने आयोजिते षष्ठीपूजा-कार्यक्रमे मुख्यमन्त्री मोहनचरणमाझी अपि सहधर्मचारिण्या सह पूजाम् आचरन्, उदितसूर्याय अर्घ्यम् अर्पितवन्तौ च। अस्मिन् अवसरे तौ उक्तवन्तौ यत् ओडिशा-सरकार “भ्रातृत्वं, सौहार्दं च सांस्कृतिकैक्यम्” इत्यस्य परम्परां सुदृढीकर्तुं प्रतिबद्धा अस्ति, ओडिशायां च षष्ठीपूजा एषां सांस्कृतिकैक्यस्य प्रतीकः अस्ति।
अस्मिन् अवसरे मुख्यमन्त्रिणा सह धर्मपत्नी डॉ॰ प्रियङ्का मार्डी अपि उपस्थितासीत्। उभौ धार्मिकविधिविधानानां पालनं कृत्वा सूर्यदेवाय अर्घ्यम् अर्पितवन्तौ, राज्यवासिनां च सुखसमृद्ध्यै प्रार्थनाम् अकुर्वताम्। मुख्यमन्त्री अवदत् — षष्ठीपर्व अस्मान् शिक्षयति यत् जीवनस्य सत्यं आधारः अस्ति — प्रकृतिः, जलम्, वायुः, च सूर्यस्य ऊर्जा। अस्य पर्वस्य माध्यमेन वयं प्रकृतेः पर्यावरणस्य च प्रति कृतज्ञतां व्यक्तयामः, तस्माच् प्रेरणाम् अपि लभामहे।
मुख्यमन्त्री उक्तवान् यत् षष्ठीपर्वस्य महत्त्वमा विशेषता एषा एव यत् न तत्र आडम्बरः, न च दम्भः, केवलं निष्ठा, आस्था, आत्मिका श्रद्धा च। एतत् पर्व स्वच्छतायाः अनुशासनस्य च अद्भुतं उदाहरणम् अस्ति, एष एव तस्य आत्मा। तेन उक्तम् यत् परम्परया षष्ठीपूजा बिहार-झारखण्ड-उत्तरप्रदेशादिषु उत्तरभारतीयेषु प्रदेशेषु आचर्यते, परं अधुना ओडिशायामपि एषः पर्व महानन्देन श्रद्धया च आचर्यते — एतत् हर्षस्य विषयः अस्ति।
मुख्यमन्त्री उक्तवान् यत् ओडिशाराज्यं नवविकासमार्गे अग्रे गच्छतु, अस्माकं कृषकाः, श्रमिकाः, युवानः, मातृशक्तिश्च सशक्ताः भवन्तु, प्रत्येकं गृहे च हर्षदीप्तिः प्रसारिताम् — एषा एव अस्माकं कामना। कार्यक्रमे विश्वास-न्यासस्य अध्यक्षः राजकुमारः, उपाध्यक्षः अजयबहादुरसिंहः, महासचिवः अशोकभगतः, बिहारविकासपरिषदः संयोजकः आनन्दमोहनः इत्यादयः अनेकाः गण्यमानाः जनाः अपि उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता