Enter your Email Address to subscribe to our newsletters

रांची, 28 अक्टूबरमासः (हि.स.)।
लोहरदगाजिलायाम् अपि लोकआस्थायाः प्रतीकः महापर्वः षष्ठी (छठ्) अत्यन्तं धूमधामेन, श्रद्धया च सम्पन्नः।
छठव्रतीजनाः लोहरदगानगरस्य ठकुराइनतालाबे, बृहत्तालाबे, शङ्खनद्यां पत्राटोल्यां, कोयलनद्यां हरमूक्षेत्रे च अन्येषु च जिलेषु छठ्घाटेषु उदितसूर्याय अर्घ्यं दत्वा चतुर्दिनात्मकस्य अस्य महापर्वस्य समापनं कृतवन्तः।
अस्मिन् अवसरे प्रशासनने विशेषसुरक्षाव्यवस्थाः कृताः। सम्पूर्णं क्षेत्रं रङ्गबिरङ्गदीपप्रकाशैः झिलिमिलितं, जगमगमानं च आसीत्। भक्तिगीतानां निनादेन वातावरणं सम्पूर्णं भक्तिमयम् अभवत्।
विभिन्नेषु छठ्घाटेषु श्रद्धालूनां विशालसमूहोऽभवत्।
व्रतीस्त्रियः निर्जलव्रतं धारयित्वा भगवतः सूर्यस्य पूजनं अर्चनं च कृतवत्यः। ततः प्रातःकाले उदितसूर्याय अर्घ्यं समर्प्य व्रतसमापनं कृतम्।
प्रशासनने पुनः सुरक्षायाः दृढव्यवस्थाः स्थाप्याः आसन्।
पुलिस्बलं सर्वत्र नियोजितं यत् कश्चन विघ्नः न जायेत।
लोहरदगाजिलाप्रशासनने छठ्महापर्वस्य पूर्वसन्ध्यायां विशेषतयारीः कृताः।
घाटानां स्वच्छता, दीपप्रकाशव्यवस्था, च सर्वत्र सुनिश्चितम्।
विभिन्नेषु स्थलेषु सेवाकक्षाः (स्टाल्) स्थाप्याः आसन्,
यत्र व्रतीजनानां निःशुल्कपूजासामग्रीवितरणम् अपि कृतम्।
श्रद्धालवः उत्साहपूर्वकं सहभागित्वं कृत्वा,
पारम्परिकरीत्या उदितसूर्याय अर्घ्यं दत्त्वा लोकआस्थायाः अस्य महापर्वस्य पूजां सम्पन्नां कृतवन्तः।
---
हिन्दुस्थान समाचार