लोहरदगायाम् उत्साहेन संपन्नं छठ महापर्व
रांची, 28 अक्टूबरमासः (हि.स.)। लोहरदगाजिलायाम् अपि लोकआस्थायाः प्रतीकः महापर्वः षष्ठी (छठ्‌) अत्यन्तं धूमधामेन, श्रद्धया च सम्पन्नः। छठव्रतीजनाः लोहरदगानगरस्य ठकुराइनतालाबे, बृहत्‌तालाबे, शङ्खनद्यां पत्राटोल्यां, कोयलनद्यां हरमूक्षेत्रे च अन्येषु
पूजा करती छठब्रतियां


रांची, 28 अक्टूबरमासः (हि.स.)।

लोहरदगाजिलायाम् अपि लोकआस्थायाः प्रतीकः महापर्वः षष्ठी (छठ्‌) अत्यन्तं धूमधामेन, श्रद्धया च सम्पन्नः।

छठव्रतीजनाः लोहरदगानगरस्य ठकुराइनतालाबे, बृहत्‌तालाबे, शङ्खनद्यां पत्राटोल्यां, कोयलनद्यां हरमूक्षेत्रे च अन्येषु च जिलेषु छठ्घाटेषु उदितसूर्याय अर्घ्यं दत्वा चतुर्दिनात्मकस्य अस्य महापर्वस्य समापनं कृतवन्तः।

अस्मिन् अवसरे प्रशासनने विशेषसुरक्षाव्यवस्थाः कृताः। सम्पूर्णं क्षेत्रं रङ्गबिरङ्गदीपप्रकाशैः झिलिमिलितं, जगमगमानं च आसीत्। भक्तिगीतानां निनादेन वातावरणं सम्पूर्णं भक्तिमयम् अभवत्।

विभिन्नेषु छठ्घाटेषु श्रद्धालूनां विशालसमूहोऽभवत्।

व्रतीस्त्रियः निर्जलव्रतं धारयित्वा भगवतः सूर्यस्य पूजनं अर्चनं च कृतवत्यः। ततः प्रातःकाले उदितसूर्याय अर्घ्यं समर्प्य व्रतसमापनं कृतम्।

प्रशासनने पुनः सुरक्षायाः दृढव्यवस्थाः स्थाप्याः आसन्।

पुलिस्‌बलं सर्वत्र नियोजितं यत् कश्चन विघ्नः न जायेत।

लोहरदगाजिलाप्रशासनने छठ्‌महापर्वस्य पूर्वसन्ध्यायां विशेषतयारीः कृताः।

घाटानां स्वच्छता, दीपप्रकाशव्यवस्था, च सर्वत्र सुनिश्चितम्।

विभिन्नेषु स्थलेषु सेवाकक्षाः (स्टाल्) स्थाप्याः आसन्,

यत्र व्रतीजनानां निःशुल्कपूजासामग्रीवितरणम् अपि कृतम्।

श्रद्धालवः उत्साहपूर्वकं सहभागित्वं कृत्वा,

पारम्परिकरीत्या उदितसूर्याय अर्घ्यं दत्त्वा लोकआस्थायाः अस्य महापर्वस्य पूजां सम्पन्नां कृतवन्तः।

---

हिन्दुस्थान समाचार