Enter your Email Address to subscribe to our newsletters

सुलतानपुरम्, 28 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य सुलतानपुरजनपदे लोकआस्थायाः महापर्वणः छठपूजा नामकस्य उत्सवः मङ्गलवासरे उदीयमानसूर्याय अर्घ्यप्रदानेन सह सफलतया समापितः। अस्य पर्वणः आरम्भः २५ अक्टूबरदिनाङ्के “नहाय-खाय” इति क्रियया अभवत्, ततः अद्य प्रातःकाले ऊषाऽर्घ्य प्रदानेन समापनम् अभवत्।
अस्मिन् अवसरि व्रतीनां महिलाः षट्–त्रिंशद्घण्टानां निर्जलोपवासं कृत्वा भगवानं सूर्यं प्रति जलं समर्प्य स्वकुलस्य सुखसमृद्धिं सन्तानस्य च दीर्घायुष्यम् अयाचन्त।
प्रभाते जातमात्रे प्रकाशे सर्वे जनाः श्रद्धाभावेन गोमतीनदीतीरं सरांसि च प्रति दौतम्। नगरस्य सीताकुण्डधामस्थिते घाटे प्रातःकाले एव भक्तजनानां सागरः समायातः। महिलाः सूपं डलियं फलानि गन्नकण्डानि पूजासामग्रीं च वहन्त्यः तत्र आगत्य वेदीं निर्माय पूजनाय तत्पराः अभवन्। ढोलनगारेषु निनादमानेषु, छठमैयायाः भक्तिगीतैः सह सम्पूर्णं वातावरणं भक्ति–रसपूर्णं जातम्।
यदा पूर्वदिशायां सूर्यदेवस्य दर्शनं जातं तदा “जय छठी मैया”, “जय सूरजदेव” इत्यादिभिः घोषैः सर्वं क्षेत्रं प्रतिध्वनितम्। श्रद्धालवः जलमध्यस्थाः स्थित्वा भगवानं सूर्यं प्रति अर्घ्यं अर्पितवन्तः। महिलाः करान् संयोज्य स्वपरिवारस्य मंगलकामनां कुर्वन्त्यः दृश्यन्ते स्म।
नगरप्रशासनं पुलिसविभागश्च जनसमूहम् अवलोक्य घाटेषु सुरक्षा–व्यवस्थां व्यापकं रूपेण उपकल्पितवन्तौ। सफाई–प्रकाशव्यवस्थयोः कृते नगरपञ्चायतेः विशेषतया सिद्धिः कृता, यत् श्रद्धालवः असुविधां न प्राप्नुयुः।
एतत् छठमहापर्वं निर्बाधरूपेण सम्पादयितुं सुलतानपुरस्वर्णकारसमाजसंघेन सप्ताहपर्यन्तं सिद्धिः कृता। नगरपालिकया पुलिसप्रशासनस्य च साहाय्येन सीताकुण्डघाटस्य व्यवस्थितीकरणार्थं कार्यं सततम् अकुर्वन्। घाटपरिसरे सहस्रशः श्रद्धालुभिः वेदीनिर्माणं कृतम्, यत्र नगरस्य विविधप्रदेशेभ्यः आगत्य व्रतधारिण्यः महिलाः सोलहश्रृङ्गारं कृत्वा पूजासामग्रीफलप्रसादादिभिः सह स्वजनैः सह आगताः। तत्र धूपदीपादिसामग्रीसहितं छठमैयायाः पारम्परिकपूजनं सम्यक् संपादितम्।
व्यवस्थापर्यवेक्षणाय आगताः अपरजिलाधिकारी गौरवशुक्ल, अपरपुलिसअधीक्षकः अखण्डप्रतापसिंहः, सदर–उपजिलाधिकारी बिपिनद्विवेदी, नगर–क्षेत्राधिकारी सौरभसामन्तः, कोतवालः धीरजकुमारः, नगरपालिकाध्यक्षः प्रवीणकुमारअग्रवालः, स्वर्णकारसमाजाध्यक्षः राजकुमारसोनी, सराफाव्यापारमण्डलाध्यक्षः देविप्रसादसोनी, राजदेवशुक्ल इत्यादयः अपि आगत्य छठमातायाः वेदीदर्शनं कृत्वा आशीर्वादं प्राप्नुवन्।
गोमतीमित्रमण्डलस्य विशेषव्यवस्था —
गोमतीमित्रमण्डलस्य प्रदेशाध्यक्षः रुद्रप्रतापसिंहमदनः छठपूजायां आगच्छतां श्रद्धालूनां व्रतधारिणीनां च कृते विशेषव्यवस्था कृतवान्। दिनकरप्रतापसिंह, सोनूसिंह इत्यादयः गोमतीमित्रमण्डलस्य स्वयंसेवकाः व्रतीनां सेवायां निरताः आसन्।
पुलिसप्रशासनयोः सुदृढव्यवस्था —
पुलिसअधीक्षकः कुँवरअनुपमसिंहस्य निर्देशनात् अपरपुलिसअधीक्षकः अखण्डप्रतापसिंहस्य नेतृत्वे सीताकुण्डघाटे तथा गोमतीनद्यां विशेषव्यवस्था उपकल्पिता। दुर्घटनानिवारणाय गोमतीनद्यां एसडीआरएफ दलः नियोजितः आसीत्। आगमन–गमन–मार्गेषु च पुलिसव्यवस्था सुदृढा आसीत्। जनसमूह–नियन्त्रणं, यातायात–सुगमता, व्रतधारिणीनां सुरक्षा च दृष्ट्वा पुलिसविभागः सतर्कः आसन्।
आस्था–पूजायाम् आधुनिकता च —
आधुनिकतायाः सोशलमीडिया–युगमध्ये व्रतं, पर्वं वा, विशेषोत्सवः वा, सर्वत्र जनाः हस्तेषु मोबाइल–क्यामेरैः दृश्यन्ते। अस्य छठ–महापर्वणः अवसरि अपि श्रद्धालवः, व्रतीनः, दर्शनार्थिनः च मोबाइलक्यामेरैः स्वच्छायाग्रहणं कुर्वन्तः आसन्। व्रतधारिण्यः सुहागिन्यः वेदीसमीपे स्व–परिवारैः सह अनेकानि छायाचित्राणि ग्रहीत्वा स्मृतिपथं पूरयन्त्यः आसन्। सीताकुण्डघाटे सहस्रशः दर्शनार्थिनः अपि एतत् पुण्यपलम् अपने मोबाइलक्यामेरैः संगृहीतवन्तः।
एवं श्रद्धाभाव, अनुशासन, आधुनिकभावनाः च मिलित्वा अस्य वर्षस्य सुलतानपुरस्य छठपूजा परमांगलेन सम्पन्ना अभवत्।
हिन्दुस्थान समाचार