Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 28 अक्टूबरमासः (हि.स.)। देवभूमौ उत्तराखण्डे छठमहापर्वः श्रद्धा च हर्षोल्लासेन सह आचरितः। चत्वारि दिननि पर्यन्तं चलिते महापर्वे सोमवासरे सायं अस्ताचलीसूर्याय अर्घ्यं दत्वा निर्जलव्रतं कृतवन्तः, अद्य प्रातः उदीयमानसूर्याय अर्घ्यं दत्वा व्रतपारणं कृतम्। देहरादून- हरिद्वार-ऋषिकेश च अन्यगङ्गाघाटेषु रात्रौ पूजा-अर्चना आचरिता, छठीमइयाः गीतम् अपि गीतम्।
मुख्यमन्त्री पुष्करसिंधधामी उक्तवन्तः यत् उल्लासेन उत्साहेन पूर्णं एषः पर्वः सर्वेषां शुभकामनाः प्रदत्तवान्। मुख्यसचिवः आनंदवर्धनः अपि सपरिवारं प्रेमनगरस्थित टोंसनदीघाटे प्रथमं अस्ताचली तथा अद्य उदीयमानसूर्याय अर्घ्यं प्रदत्तवान्। अस्मिन् अवसरे सः सूर्यदेवाय छठमातायाश्च प्रार्थना कृतवान् यत् प्रदेशस्य समृद्धि समृद्धिं च साध्यते। छठपूजायाः कार्यक्रमेषु प्रदेशस्य बहवः मन्त्री तथा अधिकारिणः अपि सहभागीभूताः।
हिन्दुस्थान समाचार / अंशु गुप्ता