हर्षोल्लासपूर्वकं छठपूजा महापर्व आयोजितम्। सहस्रं श्रद्धालवः गोमतीनदीतटे उभयतया उदीयमानं सूर्यदेवम् (भगवन्तं भास्करम्) अर्घ्यं अर्पितवन्तः
जौनपुरम् ,28 अक्टूबरमासः (हि.स.)। बिहारप्रदेशे प्रसिद्धे पर्वणा गणनीया छठपूजा बिहारात् आरभ्य समग्रे राष्ट्रे च, विशेषतया पूर्वांचलस्य जनपदेषु, उल्लासपूर्वकं आयोजितम्। सूर्यदेवस्य उपासना महापर्वः छठपूजा जिले हर्षोल्लासेन सम्पन्नः। छठपूजायाः चतुर्थ
घाट पर बेदी के साथ बैठकर पूजा अर्चना करती हुई व्रती माताएं


घाट पर उमड़ी भक्तों की भीड़


छठ पूजा पर भगवान भास्कर को अर्ध देते हुए व्रती माताएं


सुहाग लेते हुए महिलाएं


जौनपुरम् ,28 अक्टूबरमासः (हि.स.)।

बिहारप्रदेशे प्रसिद्धे पर्वणा गणनीया छठपूजा बिहारात् आरभ्य समग्रे राष्ट्रे च, विशेषतया पूर्वांचलस्य जनपदेषु, उल्लासपूर्वकं आयोजितम्। सूर्यदेवस्य उपासना महापर्वः छठपूजा जिले हर्षोल्लासेन सम्पन्नः। छठपूजायाः चतुर्थे च अन्तिमे दिने, मङ्गलवासरे, नगरात् ग्रामान्तरे भक्तानां महान् सम्मर्दः दृष्टः। प्रातःकालत्रयं (तीनवादने) आरभ्य पूजा सामग्रीं तथा दउरां शीर्षे वहन्तः जनाः छठपूजाघाटं अगच्छन्। श्रद्धालवः छठगीतैः सह डीजे-धुनिसंयुक्तं नृत्यं कुर्वन्तः घाटान् प्राप्यन्ते। जनपदस्य प्रमुखे घाटेषु—गोपीघाटे, अचलगाटे, बीबीपुरघाटे, बेलावघाटे—प्रातःत्रयं आरभ्य श्रद्धालवानां समूहः प्रविष्टः।सूर्यस्य उदयपूर्वं घाटेषु लक्ष नां श्रद्धालूनां सङ्ग्रहः दृष्टः। यत्र व्रत्याः स्त्रियः जले उभयस्थायिनः उदीयमानं सूर्यम् अर्घ्यम् अर्पितवन्तः, स्वकुलस्य विशेषतया पुत्राणां पतिनः दीर्घायुः कामयित्वा व्रतं पारितवन्तः। अस्मिन् अवसरे प्रशासनस्य विशेषेण सुरक्षा-व्यवस्था क्रियते।

प्रातःकालारम्भे स्त्रियः पूजायाः सिद्धतां कुर्वन्ति। अर्घ्यं दातुं फलेषु सूप वा डलिया मध्ये संतराः, अनानासः, गन्नः, सुथनी, केला, अमरूदः, शरीफा, नारियलः, ठेकुआ च सुसज्जितम्। अस्मिन् वर्षे छठपूजायाः आरम्भः शनिवासरे ‘नहाए-खाए’ इति अनुष्ठाने जातः, यत्र व्रत्याः स्त्रियः चावलम्, चणकदलम्, अलाबोः शाकं च ग्रसि तवन्तः। रविवासरे ‘खरना’ आयोजिता, यत्र स्त्रियः गुड् तथा गौदुग्धेन निर्मितं खीरं सेवनवन्तः। ततः निर्जलव्रतं आरभत। सोमवासरे व्रत्याः स्त्रियः अस्ताचलगामीं सूर्यं अर्घ्यं अर्पितवन्तः। अन्तिमे दिने, मङ्गलवासरे, उदीयमानं सूर्यं अर्घ्यं दत्त्वा प्रसादं वितर्य व्रतं पारितम्।

अस्मिन व्रते व्रतिन्यः मातरः स्वपुत्राणां दीर्घायुः इच्छया सूर्यदेवं तथा माता षष्ठीम् उपास्यन्ति। एतत् ‘सूर्यषष्ठी’ इत्यपि कथ्यते, यतः अस्मिन् दिने सूर्यदेवः समस्तवैभवं प्रदत्त्वा माता षष्ठी भक्तेषु पुत्रलाभं व संरक्षणं च दत्तवती।मङ्गलवासरे छठमहापर्वणः अन्तिमे दिने, गोमतीनदीतटे, सुरक्षा दृष्ट्या, जिलाधिपः डॉ दिनेशचन्द्रः च पुलिस अधीक्षकः डॉ कौस्तुभः च स्वकर्मचारिभिः सह जले स्टीमर वा पदे निरीक्षणं कुर्वन्तः श्रद्धालूनां सुरक्षा सुनिश्चितवन्तः। ते सर्वे श्रद्धालवः सतत् आश्वस्तं कुर्वन्तः। डीएम च एसपी च जौनपुरवासिभ्यः छठपूजायाः शुभकामनाः दत्तवन्तः। डीएम उक्तवान्, मुख्यमंत्रीनिर्देशानुसार छठपूजा सुरक्षितरीत्या सम्पन्ना। तदनन्तरं एसपी डॉ कौस्तुभस्य प्रशंसा कृत्वा उक्तवान्, जौनपुरे गोमतीनदीतटे लक्षानां जनसमूहं नियंत्र्य उत्तमं सुरक्षा-व्यवस्था स्थापिता।

हिन्दुस्थान समाचार / अंशु गुप्ता