Enter your Email Address to subscribe to our newsletters

धमतरी, 28 अक्टूबरमासः (हि.स.)। सूर्योपासनेयं पर्व छठपूजा इति नगरे सर्वत्र प्रचलिता आसीत्। सूर्यं तोषयित्वा सन्तानकामना तथा परिवारस्य सुख–समृद्ध्यर्थं एषः छठमहापर्वः उल्लासेन आचरितः। मङ्गलवासरे प्रातःकाले पोस्टकार्यालयस्य तथा आंबेडकरवार्डस्य सीमायाः समीपे आम्रताडागे उत्तरभारतीयैः बिहारात् आगत्य धमतरीनिवासिभिः जनैः सामूहिकपूजनं कृतम्। तत्र तडागतीरे इक्षुमण्डपं सज्जीकृत्य सर्वाः व्रतधारिण्यः नार्यः सहपूजनं कृतवन्त्यः। तत्र बालकैः अपि विस्फोटक स्फोटनम् कृतम्, येन हर्षवातावरणं सम्प्रवर्तितम्।
सूर्योपासनेः एषः महापर्वः छठपूजा इति ख्यातः उत्साह–उमङ्गाभ्यां सह आचरितः। अष्टाविंशतितमे अक्टूबरमासदिनके प्रातःकाले एव जनसमूहस्य आगमनं आरब्धम्। सूर्योदयसमये सूर्यदेवाय अर्घ्यं दत्वा पूजनस्य समापनं जातम्। सोमवासरे जनैः सामूहिकं पूजनं कृत्वा सर्वेषां कल्याण–समृद्ध्यर्थं प्रार्थना अपि कृता। अस्मिन् अवसरे विस्फोटकस्फोटनम् कृतम् अपि कृतवन्तः।
समाजस्य उमेशझा इत्याख्यः अवदत् यत् कार्तिकशुक्लपक्षस्य षष्ठ्यां तिथौ छठपूजा क्रियते। एषः सूर्योपासनेः महापर्वः सूर्यं तोषयित्वा सन्तान–सौभाग्य–कुशलतार्थं आचर्यते। अस्मिन् अवसरि समाजजनाः उपस्थिताः आसन्। आयोजने अन्यसमाजस्य जनाः अपि सम्मिलिताः आसन्। विदितं च यत् एषः व्रतः कार्तिकशुक्लचतुर्थ्याम् आरभ्यते। तस्मिन्नेव दिने व्रतिनः स्नानं कृत्वा नूतनवस्त्राणि धारयन्ति। द्वितीयदिनं खरनाख्यं भवति। कार्तिकशुक्लपञ्चम्यां खरनाख्यं दिनं वदन्ति। तस्मिन्नेव दिने उपवासं कृत्वा सायं भोजनं भवति। तृतीयदिनं षष्ठीति कथ्यते। अस्मिन्नेव दिने छठपूजायाः प्रसादः निर्मीयते। तस्मिन्नेव दिने ठेकुआ अथवा टिकरी नामकं प्रसादं निर्मीयते। प्रसादेन फलैश्च बांसनिर्मितां टोकरीं सज्जीकुर्वन्ति। तस्याः पूजनं कृत्वा व्रती सूर्याय अर्घ्यदानार्थं तडागं, नदीं, वा घाटं प्रति यान्ति, स्नानं कृत्वा अस्तमानं सूर्यं पूजयन्ति। चतुर्थदिनं सप्तमी इति कथ्यते। तस्मिन्नेव दिने प्रातःकाले सूर्योदयसमये विधिवत् पूजनं कृत्वा प्रसादवितरणं क्रियते।
हिन्दुस्थान समाचार / अंशु गुप्ता