Enter your Email Address to subscribe to our newsletters

पाटलिपुत्रम्, २८ अक्टूबरमासः (हि.स.)। बिहारराजधानीपाटलिपुत्रे सहिते सर्वत्र चतुर्दिनात्मकस्य छठमहापर्वणः मंगलवासरे प्रातःकाले उदीयमानसूर्याय अर्घ्यदानपूर्वकं अनुष्ठानं सम्पन्नम्। एकमार्गे मुख्यमन्त्री नीतीशकुमारः स्वपरिवारसदस्यान् सहितः उदीयमानं भगवन्तं भास्करं प्रति अर्घ्यम् अर्पितवान्।
राजधानीपाटलिपुत्रे सहिते मुजफ्फरपुर-दरभङ्गा-पूर्णिया-भागलपुर-इत्यादिषु अन्येषु च जनपदेषु असंख्याः श्रद्धालवः नदीनां तटेषु गङ्गातटेषु च सूर्यदेवं छठीमैयां च अर्घ्यम् अर्पितवन्तः। अपूर्वदिवसे छठ्-महापर्वस्य अवसरात् सोमवासरे अपि अनेके श्रद्धालवः गङ्गातटे एकत्रिता आसन् च अस्तमयमानसूर्याय सायं-अर्घ्यम् अर्पितवन्तः। सर्वं वातावरणं भजनकीर्तनध्वनिभिः निनादितम् आसीत्।
पाटलिपुत्रनगरस्य कालीघाटे, कदमघाटे, पाटलिपुत्रमहाविद्यालयतटे, कृष्णतटे च जलमध्यस्थितैः दीपमालाभिः प्रकाशितं, पूजा-अर्चनानिनादेन च मनःहरं दृश्यं सृष्टम्। सूर्यभगवन्तं प्रति स्तुत्यर्थं भजनानि अपि गायतानि। जनपदप्रशासनं श्रद्धालूनां सुविधायै पाटलिपुत्रतटेषु वस्त्रपरिवर्तनव्यवस्था-सहितं, सुरक्षासम्बद्धान् विविधान् उपायान् अपि अकुर्वत्।
अद्य (मङ्गलवासरे) उत्तराषाढानक्षत्रे उदयीमानसूर्याय अर्घ्यदाने कृते पाटलिपुत्रे 78 तटेषु व्रतीनः अर्घ्यम् अर्पितवन्तः। षष्ट्यधिकाः कृत्रिमसरोवरापि निर्मिताः। चतुर्दिनात्मकस्य छठ्-महापर्वणः निमित्तं प्रशासनेन दृढानि सुरक्षाव्यवस्थापनानि कृतानि। राजधानीपाटलिपुत्रस्य 35 गङ्गातटेषु समग्रे १८७ चित्रग्रहिका स्थापिताः। सह, पाटलिपुत्रजनपदे गङ्गायाः उपनद्यः च ५५० तटेषु छठ्-व्रतम् आचरितम्। एतेषु तटेषु ४४४ निमज्जकः नियुक्ताः। सर्वेषु शहरीय-ग्रामीण-प्राथमिक-स्वास्थ्यकेन्द्रेषु नोडल-चिकित्सापदाधिकाऱिणः नियुक्ताः।
उल्लेखनीयम् यत्, सोमवासरे राजनीतिकक्रियाकलापेषु छठ्पर्वस्य कारणात् किञ्चित् विश्रान्तिः अभूत्। विपक्षमहागठबन्धनम् मङ्गलवासरे स्वघोषणापत्रं प्रकाशयितुं पूर्णतः सज्जम् अस्ति। मुख्यमन्त्री नीतीशकुमारः, विपक्षनेता तेजस्वीयादवः, केंद्रीयमन्त्री चिरागपास्वानः च अधिकांशराजनीतिजना सोमवासरे स्वगृहे परिवारसहितं राज्यस्य अस्य लोकप्रियम् उत्सवम् श्रद्धया अनुष्ठितवन्तः।
हिन्दुस्थान समाचार / अंशु गुप्ता