मुख्यमंत्री रेखा गुप्ता हाथी घट्टे उदीयमानाय सूर्याय अददात् अर्घ्यं, छठमातारं दिल्लीवासिभ्यो सुख-समृद्धिनिमित्त प्रार्थितवती
नव दिल्ली, 28 अक्टूबरमासः (हि.स.)।दिल्लीमुख्यमन्त्रिणी रेखागुप्ता नाम्नी मङ्गळवासरे (मङ्गलदिने) आईटीओ प्रदेशे स्थिते हाथीघाटे उदितसूर्याय अर्घ्यं दत्तवती। तस्मिन् अवसरि तया सह दिल्लीपर्यावरणमन्त्री मनजिन्दरसिंहसिरसा लक्ष्मीनगरविधानसभासदश्च उपस्थिता
आईटीओ स्थित हाथी घाट पर उगते सूर्य को अर्घ्य अर्पित करतीं मुख्यमंत्री रेखा गुप्ता


नव दिल्ली, 28 अक्टूबरमासः (हि.स.)।दिल्लीमुख्यमन्त्रिणी रेखागुप्ता नाम्नी मङ्गळवासरे (मङ्गलदिने) आईटीओ प्रदेशे स्थिते हाथीघाटे उदितसूर्याय अर्घ्यं दत्तवती। तस्मिन् अवसरि तया सह दिल्लीपर्यावरणमन्त्री मनजिन्दरसिंहसिरसा लक्ष्मीनगरविधानसभासदश्च उपस्थिताः आसन्। मुख्यमन्त्रिणी दिल्लीप्रदेशस्य सार्धकोटिद्वयमितानां जनानां कृते छठमातायै सुखसमृद्ध्यर्थं प्रार्थनाम् अकुरुत।

सैव तत्र छठव्रतिनः सम्बोधितवती। रेखागुप्ता अवदत्— “अस्य वर्षस्य जनानां यमुनातीरे स्थितेषु घट्टेषु पूजनस्य अवसरः प्राप्तः, यतः पूर्वं ते जनाः बाध्यत्वेन अन्यत्र छठमातायाः पूजां कुर्वन्ति स्म। अस्य वर्षस्य दिल्लीसरकारा सप्तदश मॉडेल्-घटट्न् सहित्य त्रिशताधिकसहस्रं (१३००) घट्टेषु सर्वाः व्यवस्थाः सम्यग् उपकल्पितवती।”

मुख्यमन्त्री अवदत्— “अद्य दिल्ली सर्वथा छठमहोत्सवे निमग्ना अस्ति। देशस्य सर्वत्र दिल्लीछठस्य चर्चाः प्रवृत्ताः सन्ति। छठपूजायाः प्रातःकाले अर्घ्यदानं अस्मान् स्मारयति यत् प्रतिदिनं नवआरम्भस्य अवसरं वहति। सूर्यदेवाय अर्पितं तदर्घ्यं जीवनं ऊर्जया पूरयति, श्रद्धां जनयति, अनुशासनस्य च प्रेरणां ददाति।”

अन्ते सा अवदत्— “अद्य छठपूजायाः अवसरे दिल्लीयमुनापि तया एव दिव्यऊर्जया आलोकिता जाताऽस्ति। विकसितभारतस्य सह विकसितदिल्ल्याः स्वप्नोऽपि नूनं सिद्धो भविष्यति।”

---------------

हिन्दुस्थान समाचार