इतिहासस्य पृष्ठेषु अष्टाविंशतिः अक्टूबरमासदिनम् — विश्वस्ट्रोक्–दिवसः : जागरूकतैव रक्षणस्य श्रेष्ठम् आयुधम्
इतिहासपुटेषु २९ अक्टूबरः — विश्वस्ट्रोक्-दिवसः : जागरूकतैव रक्षणस्य श्रेष्ठमस्त्रम् । प्रत्येकवर्षं २९ अक्टूबरदिनाङ्के सर्वत्र विश्वे विश्वस्ट्रोक्-दिवसः आचर्यते। अस्य दिवसस्य उद्देश्यः जनानां मध्ये स्ट्रोक् (मस्तिष्काघातस्य) विषये जागरूकतां वर्धय
29 अक्टूबर, 2024 - विश्व स्ट्रोक दिवस


इतिहासपुटेषु २९ अक्टूबरः — विश्वस्ट्रोक्-दिवसः : जागरूकतैव रक्षणस्य श्रेष्ठमस्त्रम् ।

प्रत्येकवर्षं २९ अक्टूबरदिनाङ्के सर्वत्र विश्वे विश्वस्ट्रोक्-दिवसः आचर्यते। अस्य दिवसस्य उद्देश्यः जनानां मध्ये स्ट्रोक् (मस्तिष्काघातस्य) विषये जागरूकतां वर्धयितुं, तस्य च समये उपचारस्य महत्त्वं प्रतिपादयितुं च अस्ति।

विश्वस्ट्रोक्-दिवसस्य आरम्भः सन् २००४ तमे वर्षे कनाडादेशस्य वैंकूवरनगरे

आयोज्य विश्वस्ट्रोक्-काँग्रेस् मध्ये अभवत्। किन्तु औपचारिकतया तस्य मान्यता सन् २००६ तमे वर्षे प्राप्ता, यदा विश्वस्ट्रोक्–फेडरेशन तथा इण्टरनेशनल्–स्ट्रोक्–सोसायटी इत्येतयोः विलयेन विश्वस्ट्रोक्–संगठनम् (World Stroke Organization) नामकं संस्थानं स्थापितम्। तदेव संस्थानं तस्मात् वर्षात् प्रति वर्षं अस्य दिवसस्य आयोजनं प्रचारं च कुर्वन् अस्ति।

स्वास्थ्यविशेषज्ञानुसारं स्ट्रोक् विश्वव्यापिनि मृत्यौ तथा अपाङ्गतायाम् द्वितीयं प्रमुखं कारणम् अस्ति। एषः तदा भवति, यदा मस्तिष्के रक्तप्रवाहः विघ्नं प्राप्नोति अथवा रक्तस्रावः जायते। समये एव तस्य रोगस्य चिन्हानां ज्ञानेन उपचारस्य च माध्यमेन अनेकानि जीवनानि रक्षितुं शक्यन्ते।

प्रत्येकवर्षम् अस्मिन् अवसरे विश्वव्यापकेषु स्थानेषु संगोष्ठ्यः, स्वास्थ्यशिविराः, जागरूकताअभियानानि च आयोज्यन्ते। एतेषां उद्देश्यः जनान् शिक्षयितुं यत् स्ट्रोक्–रोगस्य आरम्भिक–लक्षणानि कथं ज्ञातव्यानि, तत्क्षणमेव चिकित्सासहाय्यं कथं प्राप्तव्यम् इति।

विश्वस्ट्रोक्–दिवसस्य सन्देशः स्पष्टः अस्ति —“स्ट्रोक्–रोगात् रक्षणं सम्भवम्, यदि सावधानी–जागरूकता च स्वीकृतौ।”

प्रमुखाः ऐतिहासिकघटनाः (२९ अक्टूबर)

१७०९— इंग्लैण्ड् तथा नीदरलैण्ड् राष्ट्राभ्यां फ्रांस्–विरोधिनी संधिः हस्ताक्षरिता।

१७९४ — फ्रांसीसीसेनया दक्षिणपूर्वनीदरलैण्डदेशस्य वेनलो प्रदेशे अधिकारं प्राप्तम्।

१८५१— बंगालदेशे ब्रिटिश्–इण्डियन्–असोसिएशन नामकसंस्थायाः स्थापना।

१८५९ — स्पेन्–देशेन अफ्रीकादेशस्थं मोरक्को–देशं प्रति युद्धघोषणा कृता।

१८६३ — जिनेवानगरे २७ राष्ट्राणां सभायां अन्तार्ष्ट्रीय य–रेड्–क्रॉस्–समाजस्य स्थापनायाः अनुमोदनम्।

१८६४— यूनानदेशेन नवसंविधानम् अंगीकृतम्।

१९१३— अल्–सल्वाडोर राष्ट्रे महाप्लावनेन सहस्रशः जनाः मृताः।

१९२० — जामिया–मिलिया–इस्लामिया विश्वविद्यालयस्य स्थापना पूर्व–राष्ट्रपतिना जाकिर्–हुसैन–प्रयत्नेन अभवत्।

१९२३ — ओटोमन्–साम्राज्यस्य अन्ते तुर्की–देशः गणराज्यम् अभवत्।

१९२४— ब्रिटनदेशे लेबर्–पार्टी संसदीयरूपेण पराजिता।

१९४२ — नाजीसेनया बेलारूस्–देशस्य पिन्स्क् नगरे १६ सहस्र यहूदीन् हत्वा विनाशिताः।

१९४५— विश्वे प्रथमं बॉल्–पॉइण्ट्–पेनम् विक्रयार्थं प्रकटितम्।

१९४७— बेल्जियम्, लक्ज़मबर्ग्, नीदरलैण्ड् राष्ट्रैः बेनेलक्स्–संघः निर्मितः।

१९५८ — अमेरिकादेशेन नेवाडा–प्रदेशे परमाणुपरीक्षणम् अकरोत्।

१९९० — अल्जीरिया राष्ट्रे भूकम्पेन ३० जनाः मृताः।

१९९४ — न्यूयॉर्के अमेरिकीयभारतीय–राष्ट्रियसंग्रहालयस्य उद्घाटनम्।

१९९५— कनाडादेशे जनमतसंग्रहे क्यूबेक्–प्रदेशस्य जनाः कनाडासह एकत्वं स्वीकृतवन्तः।

१९९७— पाकिस्तानदेशेन अन्तर्राष्ट्रीय–रासायनिक–अस्त्र–संधेः पुष्टि।

२००० — आइस्लैण्ड्–राष्ट्रपतिः ओलोफर् रैग्नर् ग्रिम्सन् भारतम् आगत्य राष्ट्रपतिना ए.पी.जे. अब्दुल् कलामेन सह वार्तां कृतवान्।

२००४ — वैंकूवर, कनाडे आयोजिते विश्वस्ट्रोक्–काँग्रेस मध्ये विश्वस्ट्रोक्–दिवसस्य स्थापना।

२००५ — आयल्–फॉर्–फूड्–प्रोग्राम् विषये वोल्कर्–रिपोर्ट् मध्ये भारतस्य विदेशमन्त्रिणः नटवर्–सिंहं प्रति आरोपः कृतः।

२००८ — असम्–प्रदेशे बमविस्फोटे ६९ जनाः मृताः, ३५० जनाः घायलाः।

२०१२ — अमेरिकादेशस्य पूर्वतटे “सैण्डी” तूफानेन २८६ जनाः मृताः।

२०१२ — ऑस्ट्रेलियादेशे विद्यालयेषु हिन्दी–अन्याः एशियाईभाषाश्च शिक्षणार्थं अंगीकृताः।

२०१२— भारतस्य शीर्ष–खेलाडी पंकज्–आडवाणी इंग्लैण्डस्य चैंपियनं माइक्–रसेलम् विजित्य सप्तमं विश्व–बिलियर्ड्स्–चैम्पियनशिप् पदकम् प्राप्तवान्।

२०१५— चीनदेशेन “एकबालक–नीतिः” समाप्ता इति घोषिता।

जन्मानि

१९८५ — विजेन्द्रकुमारसिंहः — भारतीय–मल्लयोधाः (बॉक्सर्)।

१९६४— देवुसिंह–चौहानः — भारतीयजनतापक्षस्य राजनीतिज्ञः।

निधनानि

२०२० — श्यामाचरण–पतिः — छऊ–नृत्यस्य अन्ताराष्ट्रियख्यातिप्राप्त–नर्तकः।

२०२०— केशुभाई–पटेलः — गुजरातराज्यस्य भूतपूर्वः दशमः मुख्यमंत्री।

१९५९— सैयद् मोहम्मद् अहमद् काज्मी — प्रथम–लोकसभायाः सदस्यः।

१९८८ — कमलादेवी–चट्टोपाध्यायः — समाजसुधारिका, स्वातन्त्र्यसङ्ग्राम–सेनानी, भारतीय–हस्तकलायाः नवजागरण–प्रवर्तिका।

१९७८ — वी.आर. खानोल्करः — भारतीय–रोगविज्ञानी।

विशेषावसरः

विश्वस्ट्रोक्–दिवसः।

------------------

हिन्दुस्थान समाचार / अंशु गुप्ता