भीषण चक्रवाते परिवर्तिता 'मोंथा',अद्य रात्रौ तटं प्रति संघटिष्यते , शासनप्रशासनयोः समस्तसज्जा पूर्णा
अमरावती, 28 अक्टूबरमासः (हि.स.)।चक्रवातीयः प्रवातः “मोंथा” इति नामधेयः शीघ्रतया आन्ध्रप्रदेशस्य तटीयप्रदेशान् प्रति अग्रे सरति। शासनं प्रशासनं च तेन उत्पन्नेभ्यः सम्भाव्येभ्यः संकटेभ्यः निवारणार्थं सर्वाणि उपायानि तैयार्याः च पूर्णानि कृतवन्तौ। ए
Sea


Ndrf


अमरावती, 28 अक्टूबरमासः (हि.स.)।चक्रवातीयः प्रवातः “मोंथा” इति नामधेयः शीघ्रतया आन्ध्रप्रदेशस्य तटीयप्रदेशान् प्रति अग्रे सरति। शासनं प्रशासनं च तेन उत्पन्नेभ्यः सम्भाव्येभ्यः संकटेभ्यः निवारणार्थं सर्वाणि उपायानि तैयार्याः च पूर्णानि कृतवन्तौ।

एतेन समये पश्चिममध्यबंगालखाड्यां मोंथा-नामकः चक्रवातः “भीषणचक्रवातीयप्रवातः” इति रूपेण परिवर्तितः अस्ति। आन्ध्रप्रदेशस्य मुख्यमन्त्री चन्द्रबाबू नायडू महोदयः सर्वेषां राजनैतिकदलेषु नेतॄन् प्रति निवेदनं कृतवान् यत् ते सर्वे सरकारस्य रक्षणकार्यार्थं सहकार्यं कुर्वन्तु।

मोंथा-चक्रवातस्य प्रसङ्गे मुख्यमन्त्री चन्द्रबाबू नायडू इत्यनेन गठबन्धनदलेषु सांसदैः, मन्त्रिभिः, विधायकैः च सह आभासिकमुपवेशनं आचितम्, सर्वान् च सहयोगाय प्रार्थितवान्। सः सर्वान् मन्त्रिणः, विधायकान्, कार्यकर्तॄन् च स्वस्वनिर्वाचनक्षेत्रेषु उपस्थितान् भवितुम् अनुरोधितवान्। सः गठबन्धनकार्यकर्तॄन् रक्षणकार्येषु भागग्रहणाय प्रोत्साहितवान्। तेन उक्तं—“यदि आवश्यकं भवेत्, अहं केन्द्रात् अपि सहायता याचिष्यामि। सरकारस्य लक्ष्यं जनानां प्राणरक्षणं, हानिनिवारणं च अस्ति।”

तेन अपि उक्तं यत् केन्द्रसर्वकारः सततम् अस्माभिः सह सम्पर्के अस्ति, प्रधानमन्त्री नरेन्द्रमोदी अपि स्वयम् आश्वासितवन्तः यत् केन्द्रसरकारः राहतकार्यार्थं सर्वतोमुख्यं सहयोगं दास्यति। सः नेतॄभ्यः आरभ्य कार्यकर्तॄन् पर्यन्तं सर्वान् जनसेवायाम् सहभागीभावं कर्तुं उपदिष्टवान्।

मुख्यमन्त्री अवदत्—“अद्य रात्रौ ‘मोंथा’ नामकः चक्रवातः मछलीपट्टनं-कलिंगपट्टनं मध्ये तटं लङ्घयिष्यति इति सम्भाव्यते। मोबाइलदूरवाणीमार्गेण जनान् प्रति त्वरितसन्देशाः प्रेषिताः। अधिकारिणः कृषिहानिनिवारणोपायान् विषये सूचिताः। आकस्मिकपूरदृष्ट्या एनडीआरएफ्, एसटीआरएफ् इत्येतयोः दलयोः सैनिकाः नियुक्ताः। तूफानस्य प्रसङ्गे राजकीययन्त्रणा सावधाना अस्ति। अधिकारिणः स्वस्वअधीनस्थानां सह समन्वयं कृत्वा तूफानपीडितप्रदेशेषु त्वरितरूपेण राहतकार्यम् आरब्धवन्तः।”

भीषणचक्रवातीयतूफाने परिवर्तितः मोंथा

मौसमविभागस्य अनुसारं पश्चिममध्यबंगालखाड्यां मोंथा भीषणचक्रवातीयतूफानः जातः। गतषट्षु घण्टासु सः द्वादशकिलोमीटर् प्रति घण्टारवेण अग्रे गतवान्। सः अधुना मछलीपट्टनतः १६० कि.मी., काकीनाडातः २४० कि.मी., विशाखापट्टनतः ३२० कि.मी. दूरे स्थितः अस्ति।

विभागेन अनुमानं कृतं यत् एषः चक्रवातः अद्य रात्रौ (मङ्गलवासरे) काकीनाडा-मछलीपट्टनं मध्ये तटं लङ्घयेत्। अधुना तस्य प्रभावात् विजयवाडा, विशाखापट्टनं, गुंटूर्, तटीयआन्ध्रप्रदेशस्य च कतिपये भागेषु वर्षा वर्तते।

विजयवाडायां ४१ पुनर्वासकेन्द्राणि स्थापिता, जनान् गृहे स्थातुं उपदिष्टम्।

आपदाप्रबन्धनप्राधिकरणस्य व्यवस्थापकनिदेशकः प्रखरजैन नामकः अवदत्—“अस्मिन् अवसरे नवति–एकादशदशक (९०–११०) कि.मी. प्रति घण्टारवेण तीव्रवायवः वहिष्यन्ति।” तेन उक्तं यत् तूफानस्य प्रभावात् अद्य श्रीकाकुलम्–नेल्लोर् पर्यन्तं मूसलधारावृष्टिः सम्भाव्यते, कतिपये स्थलेषु अत्यधिकवृष्टिः अपि सम्भवति।

तेन जनान् गृहेषु सुरक्षिततया स्थातुं उपदिष्टम्। विजयवाडानगरनिगमस्य अन्तर्गतं ४१ पुनर्वासकेन्द्राणि स्थापिता। अधिकारिणः पर्वतप्रदेशेषु वसतिजनान् सतर्कान् कृतवन्तः। एनटीआर्-जिलाकल्याणालये, विजयवाडानगरपालिका-मुख्यालये च नियन्त्रणकक्षाः स्थापिता।

अधिकारिणां अनुमानम् अस्ति यत् अद्य राजधानी-अमरावत्यां षोडशदशांशद्विसेण्टिमीटर् (१६.२ से.मी.) वर्षा माप्यमाना भविष्यति। वातावरणविभागस्य चेतावनीदृष्ट्या विजयवाडानगरनिगमाधिकारिणः सावधानाः सन्ति। जनान् उपदिष्टं—आपत्कालं विना गृहेभ्यः बहिः न निर्गच्छन्तु।

तेन अपि निवेदनं कृतं यत् यदि तीव्रता अधिका भवेत्, तर्हि दुकानेषु, व्यावसायिकस्थानेषु च कार्यं विरमयन्तु।

इति सम्पूर्णे प्रदेशे चक्रवात-मोंथा इति आपदः प्रति शासनं, प्रशासनं, नागरिकाः च परमसावधानतया सज्जाः सन्ति।

---------------

हिन्दुस्थान समाचार