दिल्ली उच्चन्यायालये त्रयो नवीनाः न्यायाधीशाः नियुक्ताः
नवदेहली, 28 अक्टूबरमासः (हि.स.)। दिल्ली-उच्चन्यायालये अद्य त्रयो नवनियुक्ताः न्यायाधीशाः आगताः। चीफजस्टिस् डीके उपाध्यायेन मङ्गलवासरे तयोः न्यायाधीशानां शपथविधिः संपन्नः। शपथग्रहणकर्तृणां न्यायाधीशानां नामानि एवमुक्तानि – जस्टिस् दिनेशमेहता, जस्टि
वकील


नवदेहली, 28 अक्टूबरमासः (हि.स.)। दिल्ली-उच्चन्यायालये अद्य त्रयो नवनियुक्ताः न्यायाधीशाः आगताः। चीफजस्टिस् डीके उपाध्यायेन मङ्गलवासरे तयोः न्यायाधीशानां शपथविधिः संपन्नः। शपथग्रहणकर्तृणां न्यायाधीशानां नामानि एवमुक्तानि – जस्टिस् दिनेशमेहता, जस्टिस् अवनीशझींगन, जस्टिस् चन्द्रशेखरन् सुधा। एतेषां नवनियुक्तानां साहाय्येन दिल्ली उच्चन्यायालये न्यायाधीशाणां संख्या चत्वारिंशत् (44) अभवत्, यद्यपि उच्चन्यायालये स्वीकृतसंख्या षष्टि (60) अस्ति। जस्टिस् मेहता तथा जस्टिस् झींगन पूर्वमेव राजस्थान उच्चन्यायालये न्यायाधीशाः आसन्। जस्टिस् सुधा पूर्वमेव केरल उच्चन्यायालये न्यायाधीशाः आसन्।

राष्ट्रपति द्रौपदी मुर्मु द्वारा एतेषां न्यायाधीशानां स्थानान्तरणादेशः 14 अक्टूबर 2025 तिथौ प्रदत्तः। अगस्तमासे सुप्रीमकोर्ट कॉलेजियमेन विभिन्न उच्चन्यायालयेषु 14 न्यायाधीशानां स्थानान्तरणादेशः प्रदत्तः, यस्मिन् एतेषां त्रयो न्यायाधीशानां नामानि अपि सन्निहितानि। जस्टिस् मेहतायै राजस्थान उच्चन्यायालये न्यायाधीशपदं 16 नवम्बर 2016 तिथौ प्राप्तम्। जस्टिस् झींगनाय पंजाब-हरियाण उच्चन्यायालये न्यायाधीशपदं जुलाई 2017 तिथौ प्राप्तम्, अनन्तरं 01 नवम्बर 2023 तिथौ राजस्थान उच्चन्यायालये स्थानान्तरणं प्राप्तम्। जस्टिस् सुधायै केरल उच्चन्यायालये न्यायाधीशपदं 20 अक्टूबर 2021 दिनाङ्के प्राप्तम्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता