Enter your Email Address to subscribe to our newsletters

गौतम बुद्ध नगरम्, 28 अक्टूबरमासः (हि.स.)।उदीयमानं भास्करं प्रति अर्घ्यं दत्त्वा छठपूजायाः चतुर्थे दिने व्रतीजनैः स्वव्रतस्य समापनं कृतम्।
एतेन सह षट्त्रिंशद्घण्टापर्यन्तं चलितः निर्जलोपवासः अपि समाप्तः।
व्रतीमहिलाः नदीनां, तालानां, कृत्रिमपुखराणां च जले स्नानं कृत्वा उग्रसूर्यं प्रति अर्घ्यं अर्प्यन्ति स्म।
ताः कुटुम्बस्य सुखसमृद्धये, सन्तानस्य दीर्घायुषे, जीवनस्य ऊर्जावृद्धये च प्रार्थनां कृतवत्यः।
एतस्मिन् अवसरः गौतमबुद्धनगर-पुलिस-विभागेन दृढाः सुरक्षा-व्यवस्थाः कृताः।
प्रातःकालादारभ्य एव पुलिसाधिकारिणः विभिन्नेषु घाटेषु निरीक्षणार्थं भ्रमणशीलाः आसन्।
ओखला-बैराजे सर्वाधिकं जनसमूहः उपस्थितः।
तत्रैव च अन्येषु सेक्टर-प्रदेशेषु, ग्रामेषु, सोसाइटीनाम् कृत्रिमघाटेषु च छठव्रत्यः
उदीयमानं सूर्यं प्रति अर्घ्यं दत्त्वा स्वव्रतं सम्पन्नं कृतवन्तः।
पुलिसायुक्ता श्रीमती लक्ष्मीसिंह इत्यस्याः मीडिया-प्रभारी अवदत् यत् —
डीसीपी नोएडा श्री यमुनाप्रसाद, एडीसीपी नोएडा सुमितकुमारशुक्ल,
तथा एसीपी प्रथम नोएडा प्रवीणकुमारसिंह इत्यादिभिः सह
नोएडा-क्षेत्रे छठपूजास्थलानां निरीक्षणं कृतम्।
श्रद्धालूनां सुरक्षां दृष्ट्वा यथेष्टसंख्यायां पुलिसबलस्य तैनातिः कृता।
पूजास्थलानां समीपे विशेषस्वच्छताव्यवस्था अपि आयोजिताः।
तेन संयोजकैः सह संवादः कृतः,
सुरक्षाव्यवस्थायाः दृष्ट्या आवश्यकाः दिशानिर्देशाः अपि दत्ताः।
श्रद्धालूनां गमनागमनार्थं यातायातव्यवस्था दृढरूपेण नियोजिता।
नोएडा-क्षेत्रे सुरक्षायाः कारणेन यमुनानदीतटे गोताखोराः, रुग्णवाहनव्यवस्था (एम्बुलेंस) च सज्जीक्रियते।
सर्वे श्रद्धालवः छठपूजां हर्षोल्लासेन अनुष्ठितवन्तः।
तेन ड्यूटीस्थपुलिसकर्मभ्यः निर्देशाः दत्ताः,
तथा पीआरवी, पीसीआर-वाहनानि निरन्तरं भ्रमणशीलानि भवितुम् आदेशितानि।
तदनन्तरं डीसीपी सेंट्रल नोएडा श्री शक्तिमोहन अवस्थिना
छठपूजापर्वसंदर्भे अष्टाविंशतितमे अक्टूबरमासे
थाना-बिसरख-क्षेत्रे पूजास्थलानां निरीक्षणं कृत्वा सुरक्षा-व्यवस्थायाः परीक्षणं कृतम्।
तेन संयोजकैः सह संवादः कृतः,
सुरक्षाव्यवस्थायाः दृष्ट्या आवश्यकाः निर्देशाः दत्ताः।
यातायातव्यवस्था अपि दृढरूपेण नियोजिता।
सर्वे श्रद्धालवः हर्षोल्लासेन छठपर्वं समाचरन्ति स्म।
तेन ड्यूटीस्थपुलिसकर्मभ्यः ब्रीफिंगं कृत्वा
पीआरवी, पीसीआर-वाहनानि निरन्तरं भ्रमणशीलानि रहितुं निर्दिष्टानि।
तस्मिन् एव समये ग्रेटरनोएडा-क्षेत्रस्य पुलिसाधिकारिणः अपि विभिन्नेषु छठघाटेषु गत्वा
सुरक्षाव्यवस्थायाः परीक्षणं कृतवन्तः,
तथा छठसमितेः आयोजकैः सह संवादं अपि कृतवन्तः।
---------------
हिन्दुस्थान समाचार