नैनीताल-नगरं प्रति ‘दो पल’ चलचित्रस्य चित्रांकनार्थं सुप्रसिद्धा अभिनेत्री दियामिर्जा आगता
नैनीतालः, 28 अक्टूबरमासः (हि.स.)। वर्षे २००० तमे ‘मिस् इण्डिया एशिया पेसिफिक्’ इत्यस्य पुरस्कारं प्राप्तवती प्रसिद्धा बोलिवुड्-अभिनेत्री च चलचित्र-निर्मात्री च दिया मिर्झा ‘दो पल’ इत्यस्य चलचित्रस्य चित्रांकनार्थं नैनीतालं प्राप्ता अस्ति। सा तत्र ‘
अभिनेत्री दिया मिर्जा।


नैनीतालः, 28 अक्टूबरमासः (हि.स.)। वर्षे २००० तमे ‘मिस् इण्डिया एशिया पेसिफिक्’ इत्यस्य पुरस्कारं प्राप्तवती प्रसिद्धा बोलिवुड्-अभिनेत्री च चलचित्र-निर्मात्री च दिया मिर्झा ‘दो पल’ इत्यस्य चलचित्रस्य चित्रांकनार्थं नैनीतालं प्राप्ता अस्ति। सा तत्र ‘बोट् हाउस् क्लब्’ तथा ‘स्नो व्यू’ प्रदेशयोः चलचित्र-अभिनेता राहुल भट्टेन सह किञ्चन दृश्यं चित्रितवती।

उल्लेखनीयं यत् दिया मिर्जा ‘रहना है तेरे दिल में’, ‘तुमसा नहीं देखा’, ‘लगे रहो मुन्ना भाई’, ‘सञ्जू’ तथा ‘थप्पड़’ इत्यादिषु प्रसिद्धेषु चलचित्रेषु स्वस्य उत्कृष्ठ-अभिनयेन दर्शकानां प्रशंसां प्राप्तवती। सा ‘थप्पड़’ चलचित्रे श्रेष्ठ-अभिनयस्य कारणेन ‘फिल्मफेयर् पुरस्कारेन’ सम्मानिता आसीत्। सा ‘दीवानापन’, ‘तुमको नहीं भूल पाएंगे’, ‘दम्’, ‘प्राण जाए पर शान ना जाए’, ‘तहज़ीब्’, ‘एक प्रेम कहानी’, ‘ब्लैकमेल्’ च ‘काफ़िर्’ इत्यस्य जाल-श्रृंखलायां अपि अभिनयं कृतवती। वर्षे २०११ तमे दिया मिर्झा निर्माता-रूपेण अपि सक्रियाभवत्, या ‘लव ब्रेक ज़िन्दगी’ च ‘बॉबी जासूस्’ इत्येतयोः चलचित्रयोः निर्माणं कृतवती। उल्लेखनीयं यत् अस्मिन् समये चलचित्र-अभिनेत्री उर्वशी रौतेला अपि नैनीताले अस्ति, यस्याः मातुलगृहं अपि तत्र एव अस्ति।

अभिनेतुः राहुल भट्टस्य विषये कथ्यते यत् सः ‘ये मोहब्बत’, ‘नई पड़ोसन’, दूरदर्शन-धारावाहिकयोः ‘मेरी डोली तेरे अंगना’ च ‘तुम देना साथ मेरा’, थ्रिलर्-चलचित्रयोः ‘अग्ली’, ‘फितूर्’, ‘दास देव्’, ‘सेक्शन ३७५’, ‘दोबारा’ च ‘कैनेडी’ इत्येषु अपि दृष्टः अस्ति। अद्यत्वे सः ‘नेट्फ्लिक्स्’ इत्यस्य थ्रिलर्-श्रृंखलायां ‘ब्लैक् वारण्ट्’ इत्यस्मिन् प्रमुखभूमिकां वहति।

वर्ण्यते यत् ‘दो पल’ इति चलचित्रं द्वयोः प्रेमिणोः गम्भीर-मानवीय-भावनाभ्यां प्रेरितस्य कथायाः आधारपरम् अस्ति, ये परस्परं भिन्नविवाहानन्तरं पुनः मिलन्ति। अस्य चलचित्रस्य निर्देशन-कर्त्ता जर्मनी-निवासी भारतीय-निर्देशकः कंवल् जी अस्ति। अस्मिन् चलचित्रे नैनीतालस्य ‘यथार्थ् कास्टिंग् कम्पनी’ इत्यस्य माध्यमेन सन्तोख बिष्टः, चारु तिवारी, गीता नैनवाल्, उमेश तिवारी ‘विश्वास्’, कौशल साह जगाती च दिनेश पाण्डेय इत्येते विविध-भूमिकासु दृश्यन्ते।

चलचित्रस्य चित्रांकनं आगामि मासे नवम्बर् २० तमे दिनाङ्कपर्यन्तं नैनीताल्, भीमताल्, चांफी च रूसी-बाइपास् इत्येषु स्थलेषु भविष्यति। चलचित्रस्य किञ्चन दृश्यं नैनीतालस्य सुख-निवास् स्थिते तिब्बती-शरणार्थिनां बौद्ध-मठे अपि चित्रितं भविष्यति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता