Enter your Email Address to subscribe to our newsletters

युवानः पञ्चदशे नवम्बरमासस्य पूर्वं मालयाः प्रशिक्षणाय आवेदनं कुर्युः।”
प्रयागराजः, 28 अक्टूबरमासः (हि.स.)। योगिसर्वकारः निरुद्योगियुवकयुवतीभ्यः रोजगारं प्रदातुं उद्दिश्य एकीकृत उद्यानविकासमिशनयोजनान्तर्गतं वित्तीयवर्षे २०२५–२६ तमे चत्वारिंशद् बेरोजगारयुवकयुवत्योः कृते प्रायः द्वौ मासौ मध्ये त्रिनवतिः शतं घण्टानां प्रशिक्षणं औद्यानिकप्रयोगप्रशिक्षणकेंद्रे खुसरोबाग प्रयागराजे आयोज्यते। एषा सूचना मङ्गलवासरे औद्यानिकप्रयोगप्रशिक्षणकेंद्रस्य खुसरोबाग प्रयागराजस्थितस्य मुख्योद्यानविशेषज्ञेन डा० वीरेंद्रसिंहेन दत्ता।
तेन उक्तं यत् योगिसर्वकारः निरुद्योगियुवकयुवतीभ्यः रोजगारं प्रदातुम् उद्दिश्य मालेशिक्षणदानेन सम्बन्धिनि आवेदनानि आमन्त्रितानि। अस्मिन् प्रशिक्षणकार्यक्रमे प्रयागराज–मिर्जापुर–चित्रकूटधाममण्डल–बान्दा इत्येषां सर्वेषां जनपदानां प्रतिभागिनः आवेदनं कर्तुं शक्नुवन्ति। आवेदनस्य अन्तिमतिथि पञ्चदशः नवम्बरमासः निर्धारितः अस्ति।
ज्ञातव्यम् आवेदनकर्तॄणां निर्धारितयोग्यता -डा. वीरेंद्रसिंहे अवदत् यत् प्रतिभागिनां पात्रतायै वयोमर्यादा अष्टादशवर्षात् चत्वारिंशद्वर्षपर्यन्तं भवितव्या। तेषां शैक्षिकयोग्यता न्यूनतया अष्टमश्रेणी उत्तीर्णता निर्धारिताऽस्ति। अधिकविवरणार्थं औद्यानिकप्रयोगप्रशिक्षणकेंद्रस्य प्रशिक्षणप्रभारी वी. के. सिंह इत्यस्मात् स्वयम् अथवा दूरभाषसङ्ख्या ९४१५१२८८१८ इत्यनेन सम्पर्कं कृत्वा विवरणं प्राप्नुयात्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता