Enter your Email Address to subscribe to our newsletters

औरैया, 28 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशस्य औरय्या-जिलायां स्थितायां विवेकानन्द-श्रीकृष्ण-सहार-गौशालायाम् अस्मिन् वर्षेऽपि परम्परानुसारं गोपाष्टमी-महोत्सवः ३० अक्टूबर-दिने हर्षोल्लासेन सह उत्सवभावेन च आचरितः भविष्यति। गौसेवा-गौरक्षाभ्यां समर्पितेऽस्मिन् अवसरि गौशालापरिसरे भक्तानां श्रद्धालूनां च विशालसंख्या उपस्थिति-भावना अस्ति।
कार्यक्रमस्य मुख्यातिथिः राज्यसभासदस्या गीता शाक्य भविष्यति, विशेषातिथयः तु सन्तोषकुमारः तनेजा, सुरेशकुमारः तनेजा (दिल्ली), तथा अनूपकुमारः (जिलाप्रचारकः, औरय्या) भविष्यन्ति। गौशालाप्रबन्धनसमित्या उक्तं यत् अस्य वर्षस्य आयोजनं अधिकं भव्यं पारम्परिकं च करणाय व्यवस्थाः अन्तिमचरणे सन्ति।
महोत्सवे प्रातःकाले गोमातृणां पूजनम्, अर्चनम्, हवनं यज्ञश्च तथा भक्तैः सह गोसेवाकार्यक्रमः आयोज्यते। श्रद्धालवः गोमातरं तिलकं स्थाप्य, शृङ्गयोः भूषणानि स्थापयित्वा, मालां धारयित्वा च पूजां करिष्यन्ति। ततः परं गोभ्यः गुडं, हरितं चाऱं, रोटिकां, अन्यं पौष्टिकं आहारं च प्रदास्यन्ति।
गौशालासमित्याः पदाधिकारीणः उक्तवन्तः यत् यथावत् गतवर्षेषु यथा आसीत्, तथैव अस्मिन् वर्षेऽपि ये जनाः गोसेवायां विशेषं योगदानं दत्तवन्तः, तान् प्रशस्तिपत्रैः पुरस्कारैश्च सम्मानयिष्यन्ति।
ते अपि उक्तवन्तः यत् गोपाष्टमीदिने सहार-क्षेत्रे भक्तजनाः गौशालां आगत्य गोसेवायाः गौरक्षायाश्च संकल्पं करिष्यन्ति।
---------------------
हिन्दुस्थान समाचार