Enter your Email Address to subscribe to our newsletters

- दिनत्रयं यावच्चलति संवादे भविष्यस्य सामुद्रिकपरिस्थितीनां समाधानं अन्विष्यते
नव दिल्ली, 28 अक्टूबरमासः (हि.स.)।भारतीयनौसेनायाः आयोजनं मङ्गलवासरे मानेकशॉ-केंद्रे इण्डो-पैसिफिक् क्षेत्रीयसंवादः (आईपीआरडी) नामकः सम्मेलनः आरब्धः अस्ति, यः ३० अक्टोबर् पर्यन्तं प्रवर्तिष्यते। राष्ट्रीयसमुद्रीप्रतिष्ठानस्य (एनएमएफ्) सह भागित्वेन आयोजितः अयं अन्तर्राष्ट्रीयः कार्यक्रमः अस्ति, यस्मिन् भारतदेशात् विदेशात् च द्विचत्वारिंशद् वक्तारः एकस्मिन् मंचे समागत्य भविष्यन्ति।
त्रिदिनात्मकस्य अस्य संवादस्य मुख्यं लक्ष्यं भविष्यत्समुद्रीचुनौतिनां समाधानानां अन्वेषणम् अस्ति। नौसेनायाः अनुसारं, अस्य कार्यक्रमस्य विषयः —“समग्रसमुद्रीसुरक्षा विकासस्य च प्रोत्साहनम् : क्षेत्रीयक्षमतानिर्माणं संवर्द्धनं च” — इति निर्दिष्टः अस्ति।
अयं संवादः भारत-प्रशान्तप्रदेशस्य रणनीतिकनेतॄन्, नीतिनिर्मातॄन्, राजनयिकान्, समुद्रीविशेषज्ञांश्च एकत्रं आनयित्वा एकीकृतसमुद्रीक्षेत्रे सुरक्षा-विकासयोः विषयेषु विमर्शं करिष्यति। सप्तमे संस्करणे प्राप्ते, अयं आईपीआरडी भारतीयनौसेनायाः सर्वोत्कृष्टः अन्तर्राष्ट्रीयः सम्मेलनः अभवत्, यः भारतस्य रणनीतिकं विस्तारं दर्शयन् हिन्द-प्रशान्तक्षेत्रे शान्तेः, सुरक्षायाः, सततविकासस्य च संवर्धनाय कार्यं करोति।
एतस्य विचारस्य प्रथमप्रस्तावना सन् २०१९ तमे वर्षे चतुर्दशे पूर्व-आशिया-शिखर-सम्मेलने प्रधानमन्त्रिणा नरेन्द्रमोदिना कृता आसीत्।
वर्तमानसंस्करणे भारतस्य समुद्रनीतिः “महासागराधारितं स्थायीसमाधानम्” इति भावेन विशेषतः प्रकाशितुं लक्ष्यम् अस्ति। त्रिदिनात्मकः संवादः षट् व्यावसायिकसत्रैः विभक्तः अस्ति, यत्र विशिष्टेषु विषयेषु गम्भीरचर्चा भविष्यति।
प्रथमदिने जलवायुपरिवर्तनस्य सुरक्षा-प्रभावाः इति विषये चर्चा भविष्यति, यस्मिन् अफ्रीका, इंडोनेशिया, बाङ्गलादेशदेशीयानां दृष्टिकोणाः प्रस्तुताः भविष्यन्ति।
द्वितीयदिने अफ्रीकायाः एकीकृतसमुद्रीरणनीतिः 2050, हिन्द-प्रशान्तक्षेत्रीयसहयोगः, तथा नील-आर्थिकव्यवस्थायाः संवर्धनम् इत्येषु विषयेषु विमर्शः भविष्यति, यत्र अमेरिका, दक्षिण-अफ्रीका, केन्या, इंडोनेशिया, नैरोबी इत्यादिदेशेषु विशेषज्ञानां मतानि प्रकाश्यन्ते।
तृतीयदिने नौसेनायाः कप्तान् विवेकमध्वालः उक्तवान् यत्, लचीलीसमुद्रीआपूर्तिशृङ्खलाः, प्रशान्तद्वीपसमूहस्य भूमिका, तथा बुनियादीसुविधासंरक्षणार्थं नूतनदृष्टिकोणाः इत्येषु विषयेषु चर्चा भविष्यति, यत्र फ्रान्स्, ऑस्ट्रेलिया, श्रीलंका, वियतनामदेशीयाः प्रमुखाः सहभागित्वं करिष्यन्ति।
तस्मिन् दिने एव आईओएनएस्, आईओआरए, आईओसी, एओआईपी इत्यादीनां क्षेत्रीयसमूहानां मध्ये सहकार्य-विस्तारणार्थं दूरदर्शी-सत्रमपि आयोज्यते।
अस्मिन् वर्षे संवादः जलवायुपरिवर्तनानुकूलनम्, समुद्रसंवाद-संलग्नता, सुरक्षाखतरेषु कानूनीप्रतिक्रिया, बहु-क्षेत्रीयसंचालनम्, तथा द्वय-उपयोगसमुद्रीप्रौद्योगिकी इत्यादिषु उदयोन्मुखेषु विषयेषु विशेषं ध्यानं दास्यति, यतः हिन्द-प्रशान्तक्षेत्रस्य अत्यावश्यकाः प्राथमिकताः सम्यग् सम्बोधिताः भविष्यन्ति।
-----------------------
हिन्दुस्थान समाचार