Enter your Email Address to subscribe to our newsletters

पटना, 28 अक्टूबरमासः (हि.स.)। लोकजनशक्तिपक्षस्य–रामविलास (लो.ज.पा–रा.) इत्यस्य राष्ट्रीयाध्यक्षः च केंद्रीयमन्त्री चिरागः पासवानः बिहारविधानसभानिर्वाचने (विस्) राष्ट्रीयजनतान्त्रिकसङ्घटनस्य (राजग) विजयाम् उद्घोषितवान्। सः अपि स्पष्टीकृतवान् यत् नितीशकुमार एव बिहारस्य आगामिनः मुख्यमन्त्री भविष्यन्ति।
राजधानीपटने पत्रकारैः सह वार्तालापे सः अवदत् — “यदा नितीशकुमारस्य नेतृत्वे एव निर्वाचनं सम्पन्नं भवति, तर्हि अन्यः कः मुख्यमन्त्री भविष्यति?” इत्यपि। पत्रकारैः पृष्टेषु प्रश्नेषु सः केन्द्रीयगृहमन्त्री अमितशाहस्य उक्तीनां समर्थनं कृतवान्। अवदत् च — “अमितशाहेन केवलं प्रक्रिया उक्ता आसीत्, सः अवदत् यत् नितीशकुमारः मुख्यमन्त्रिरूपेण चयनं प्राप्स्यन्ति। अत्र पञ्च दलाः सन्ति, सर्वे दलानां विधायकाः नितीशकुमारं मुख्यमन्त्रीरूपेण निर्वर्तयिष्यन्ति। बिहारराज्ये द्विचक्रीयसरकारा (डबल इंजन सरकार) निर्मास्यते।”
विकासशीलमानवपक्षस्य (वी.आई.पी.) प्रमुखं मुकेशसहनीं प्रति सः अवदत् — “अद्य सहनीमहाशयः अत्यन्तं प्रसन्नः यतः महागठबन्धनेन तं उपमुख्यमन्त्रीरूपेण घोषितम्। किन्तु अहं वदामि — तस्य समाजः पश्यति यत् भवन्तं एतत्प्राप्त्यर्थं कियत् याचितुम् अनीतवत्। यदि एते जनाः इच्छन्ति स्म, तर्हि पूर्वमेव यदा राहुलगान्धी बिहारम् आगतः आसीत्, तदा एव एतत् घोषयितुम् शक्यं आसीत्। किन्तु तेषां मना नासीत् यत् मुकेशसहनीं उपमुख्यमन्त्रीपदं प्रदीयेत।”
जनसुराजस्य सूत्रधारः प्रशान्तकिशोरः द्वौ मतदातृपरिचयपत्रौ धारयति इति विषयं प्रति चिरागः अवदत् — “एषा बाता सर्वथा अयुक्ता। भवन्तः विज्ञः जनः, सर्वान् निर्वाचनं जययन्ति, निर्वाचननीतिनिर्मात्री च सन्ति। तथापि यदि एतादृशी भ्रान्तिः कृता, तर्हि नूनं एतत् अयुक्तम्।”
सः पुनरुक्तवान् — “येषां गृहे कांचनपट्टकानि (शीशे) सन्ति, ते अन्येषां गृहे पत्थरं न क्षिपन्ति। भवन्तः विज्ञाः सन्ति, तथापि द्वयोः स्थाने मतदातृपत्रं निर्मितवन्तः — एतत् सर्वथा अयुक्तम्।”
महागठबन्धने “जननायक” इत्यस्य उपाधेः विषये यत् स्पर्धा प्रवृत्ता, तत्प्रति चिरागः अवदत् — “यदि जननायक इत्युपाधिं लब्धुम् एव इच्छन्ति, तर्हि तादृशं कर्म अपि कुरुत। किं भवन्तः तादृशं कर्म कृतवन्तः येन उपाधिः प्राप्तव्या? तेजस्वीयादवं प्रति सः आरोपं कृतवान् — ‘भवतः कुलस्य द्वौ सदस्यौ बिहारस्य मुख्यमन्त्री भवितुम् प्राप्तवन्तौ, किन्तु ताभ्यां एषा उपाधिः न प्रदत्ता, यतः ताभ्यां “जङ्गलराज” इत्युपाधिः सम्बद्धा। उपाधिः जनता ददाति, न तु स्वयमेव ग्रह्यते।’ इति।
एवं चिरागः उक्तवान् यत् एते जनाः “जननायक” इत्युपाधिं स्वयम् अपहर्तुम् इच्छन्ति, यदा तेषां दल एव अस्य विषये महान् विरोधः वर्तते।---------------
हिन्दुस्थान समाचार