मोहम्मदसादेन अखिलभारतीयकुश्तीप्रतियोगितायां सुवर्णपदकं जितम्
बिजनौरम् 28 अक्टूबरमासः (हि. स.) | भोपाले आयोजितायां छत्तीसगढ़ाखिलभारतीयकुश्तीप्रतियोगितायाम् मोहम्मदसाद् नामकः युवकः सुवर्णपदकं विजित्य जनपदस्य नाम प्रतिष्ठापितवान् इति समाचारः। एषा उपलब्धिः सम्पूर्णजनपदवासिनां कृते गौरवप्रदा प्रेरणादायिनी च जाता।
मौहम्मद साद


बिजनौरम् 28 अक्टूबरमासः (हि. स.) | भोपाले आयोजितायां छत्तीसगढ़ाखिलभारतीयकुश्तीप्रतियोगितायाम् मोहम्मदसाद् नामकः युवकः सुवर्णपदकं विजित्य जनपदस्य नाम प्रतिष्ठापितवान् इति समाचारः। एषा उपलब्धिः सम्पूर्णजनपदवासिनां कृते गौरवप्रदा प्रेरणादायिनी च जाता। विद्याभारती-अखिलभारतीय-शिक्षासंस्थानस्य तत्वावधानमध्ये मध्यप्रदेशे आयोजितायां राष्ट्रप्रतियोगितायाम् रहटाबिल्लौचग्रामनिवासी मोहम्मदसाद्, मोहम्मदतालिबखानस्य पुत्रः, नवतिं किलोग्रामभारकुश्तीवर्गे सुवर्णपदकं प्राप्तवान्। अस्य विजयेन ग्रामे आनन्दोल्लासपरिपूर्णः वातावरणः जातः।

मोहम्मदसाद् श्रीरामसरस्वतीविद्यामन्दिर-इण्टरकॉलेज-गुहावर इत्यस्मिन् शिक्षालये द्वादशकक्ष्यायाम् अध्ययनरतः अस्ति। तस्य प्रधानाचार्यः कृष्णपालः उक्तवान् यत् सादस्य बाल्यादेव क्रीडासु विशेषा रुचिः आसीत्। अद्य मङ्गलवासरे ग्रामे आगते सादे तस्य भव्यः स्वागतसमारोहः आयोजितः। अस्मिन् अवसरि विद्यालयप्रधानाचार्यः कृष्णपालसिंहः, कोशाध्यक्षः विजेन्द्रकुमारः, प्रबन्धकः शिवकुमारसिंहः, संरक्षकः सुरेन्द्रकुमाररस्तोगीः, अध्यक्षः राजबहादुरसिंहः, उपप्रबन्धकः प्रवेन्द्रकुमारदेवरः च सादस्य उज्ज्वलभविष्यम् अभिलष्य शुभाशंसाः अर्पितवन्तः।

हिन्दुस्थान समाचार / अंशु गुप्ता