भारतात् नक्सलवादः समाप्तिं प्रति अग्रेसरः
भूपेन्द्रभारतीयः “बिनय न मानत जलधि जड़ गए तीनि दिन बीति। बोले राम सकोप तब भय बिनु होइ न प्रीति॥” त्रीणि दिनानि याचनां कृत्वा अपि यदा समुद्रः न शमितः, तदा श्रीरामस्य क्रोधः उत्पन्नः। लक्ष्मणं सः उक्तवान् – “भयविना प्रेम न स्यात्।” ततः, सः समुद्रं
भूपेन्‍द्र भारती


भूपेन्द्रभारतीयः

“बिनय न मानत जलधि जड़ गए तीनि दिन बीति।

बोले राम सकोप तब भय बिनु होइ न प्रीति॥”

त्रीणि दिनानि याचनां कृत्वा अपि यदा समुद्रः न शमितः, तदा श्रीरामस्य क्रोधः उत्पन्नः। लक्ष्मणं सः उक्तवान् – “भयविना प्रेम न स्यात्।” ततः, सः समुद्रं सुखयितुं अग्निबाणं प्रक्षिप्तुं निश्चितवान्। अनेनैव समुद्रदेवः प्रकटितः, क्षमायाचना कृत्वा श्रीरामस्य समक्ष आत्मसमर्पणं कृतवान्। अस्मिन् रामकथासम्बद्धे महत्त्वपूर्णे प्रसङ्गे चर्चायाः आवश्यकता अत एव दृश्यते यत् भारतस्य पूर्वोत्तरप्रदेशे, विशेषतः छत्तीसगढे, बङ्गले, झारखण्डे, बिहार च उड़ीसाया राज्येषु पञ्चषट्दशवर्षपर्यन्तं नक्सली, नक्सलवादः च अर्बननक्सली विचारधारा च रक्तरञ्जितरूपेण व्याप्ताः। एतानि सर्वाणि परिस्थितीनि दृष्ट्वा वर्तमानमोदीसरकारेण एषः लालआतङ्कः आत्मसमर्पणाय अन्तिमरूपेण चेतितः – “नक्सलिभिः सह संघर्षविरामः न भविष्यति, केवलम् आत्मसमर्पणं एव एकमेव विकल्पः।” इत्यस्मिन् विनयस्य अन्तिमसीमा समाप्ता।

लालसलामस्य नाम्ना लालआतङ्कः वर्षाणि भारतं अन्तरङ्गतः खोक्लः कुर्वन्। एषः नक्सलवादः अद्य अन्तिमश्वासं गिनति। भारतस्य स्वातन्त्र्यपरन्तु यथोचितविकासः दृश्यते, तथापि एषः लालआतङ्कः तं अन्तरङ्गतः रक्तरञ्जितम्। यत्र भोले प्रकृतिपूजकवनवासिनः अञ्चलेषु जनजातिगीतस्य गुंजनं जातम्, तत्र बारुदगन्धा वातायने व्याप्ता। नक्सलिभिः वनवासिनः उक्तं – ते तेषां अधिकारयुद्धे सङ्ग्रामं कुर्वन्ति, किन्तु वास्तविकतया तेषां जीवनस्य मूलभूतअधिकाराः हरिताः। तेषां बालकाः शस्त्रधारिणः, महिलाः ढालरूपेण प्रयुक्ताः। शहरीक्षेत्रे स्थिताः अर्बननक्सलिनः प्रमुखं योगदानं दत्तवन्तः। एते अर्बननक्सलिनः वातायनसुसज्जितकक्षेषु उपविष्टाः नक्सलीदग्धिः प्रवर्तयन्ति, भारतस्य 17% भूमिं लालक्रान्तेः नाम्ना षट्दशकपर्यन्तं रक्तरञ्जितम्।

पूर्वोत्तरभारतस्य अञ्चलान् विकासात् वञ्चयित्वा राजनीतिकलाभार्थं दीर्घकालपर्यन्तं प्रयासः जातः। बङ्गले लघु क्षेत्रतः आरभ्य लालआतङ्कः सत्ता प्राप्त्याः उपरान्त लुप्तः। एतत् सूचयति यत् विश्वस्य महत्तमं लोकतान्त्रिकराष्ट्रे भारते नक्सलवादेन सत्ता अर्जयितुं विदेशीबलस्य साहाय्येन नक्सलीशस्त्राणां हिंसाया च माध्यमेन सत्ता प्रापणीयम् इति। वामपन्थीसमर्थकाः वनवासिनां विकासं न चिन्तयन्ति, केवलम् स्वविचारधारायाः जीवितकरणं चिन्तयन्ति। हिंसाया माध्यमेन सत्ता प्राप्तुं इच्छन्ति। नक्सलिभिः संविधानं न्यायव्यवस्थां च लक्ष्यीकृत्य, ‘जनताअदालत्’ संचालितवती, समानांतरसत्ता स्थापितवती। शासनाभावात् तत्र विकासः, शिक्षाश्च स्वास्थ्यं न प्राप्यताम्। सहस्रशः बालकाः, वृद्धाः, महिलाः च मूलभूतमानवअधिकारात् वञ्चिताः। किन्तु मानवअधिकारपक्षपातिनः वैश्विकसंस्थाः संयुक्तराष्ट्रसंघश्च अपि यत्र किंचिदपि ध्यानं न दत्तवन्तः, आश्चर्यस्य विषयः। एषः लालसलामस्य निवारणाय गत 11 वर्षेषु वर्तमानकेन्द्रसर्वकारस्य संकल्पः, सुरक्षा बलानां समन्वितकार्याणि च जनजातीयसहयोगेन स्थितिः परिवर्तिता। लालआतङ्कस्य नाशे शान्तिः तदा स्यात् यदा विकासः न्यायश्च जन-जनं प्रति प्रवर्तिष्यते। मोदीसरकारेण 11 वर्षेषु महत्त्वपूर्णपरिवर्तनं जातम्।

1970-दशकस्य आरम्भे नक्सलवादः एवं शस्त्रयुक्तविरोधः आरभत। 1971 मध्ये 3620 हिंसकघटनाः अभवन्। 1980-दशके पीपल्स वार ग्रुपः महाराष्ट्र, मध्यप्रदेश, आन्ध्रप्रदेश, तेलङ्गणा, छत्तीसगढ, उत्तरप्रदेश, झारखण्ड, बिहार, केरल च प्रदेशेषु विस्तारं कृतवान्। 1980-दशकात् अनन्तरं वामपन्थीगुटानां विलयः आरभत। 2004 मध्ये प्रमुखभारतीयमाओवादीगुटस्य गठनं जातम्, नक्सलीहिंसा च गभीररूपं ग्रहणत। कालेन पशुपतिनाथः (नेपाल) तः तिरुपति (तमिलनाडु-आन्ध्रप्रदेश) पर्यन्तं क्षेत्रं ‘लालपट्टी’ (रेडकॉरिडोर) इत्युक्तम्। 1960-2014 पर्यन्तं 66 अभेद्यपुलिसथाने निर्मितानि, मोदीसर्वकारेण 11 वर्षेषु 576 नवीनानि थाना निर्माणानि। 2014 मध्ये नक्सलप्रभाविताः जनपदाः 126 आसन्, अधुना घट्य 18 जाताः, एवं गभीरप्रभावितेषु 36 जनपदानां मध्ये लालसलामपैट्टी केवलं 6 जनपदेषु सीमिता। पूर्वसर्वकारेभ्यः लालआतङ्के दृष्टिकोणः विकीर्णः, केवलं घटनाधारितप्रतिक्रिया, स्थायीनीतिः नास्ति। अस्मिन प्रकारे सर्वकारस्य प्रतिक्रिया नक्सलिभ्यः नियन्त्रणीयत। वर्तमानसर्वकारे गृहमन्त्रिणा नेतृत्वे 2014 अनन्तरं अभियानेषु कार्यक्रमेषु शासनकमानं गृहमन्त्रालयेन गृहितम् – एषः नीतिगतपरिवर्तनम्।

वर्तमानसर्वकारस्य नीतिः – शस्त्र त्यक्तुं इच्छन्ति, तेषां स्वागतं; किन्तु यदि कोऽपि निर्दोषवनवासिनां हननं कृत्वा शस्त्रधारी भूत्वा भविष्यति, तर्हि सरकारस्य संवैधानिककर्तव्यं यत् तं कठोरतया नियन्त्रणं कर्तुं। एतेन नवीननीतिना, वर्तमानकाले 90% नक्सलसमस्या समाधानं प्राप्तम्। 2024 मध्ये 881, 2025 मध्ये अद्यतने 1241 नक्सली आत्मसमर्पणं कृतवन्तः। आत्मसमर्पणकर्तृणां संख्या निरन्तरवृद्धिं करोति, लालसलाम् इत्यस्य पट्टी समाप्तिसूचकः। यथा 2014 मध्ये नरेन्द्र मोदी प्रधानमंत्री अभवन्, भारतसरकारेण संवादः, सुरक्षा, समन्वय – एतेषां त्रयाणाम् उपक्रमाणाम् आरम्भः कृतः। परिणामस्वरूपं, 31 मार्च 2026 पर्यन्तं भारतदेशात् शस्त्रयुक्तनक्सलवादः नष्टः भविष्यति। श्रीरामस्य आदर्शेषु संवैधानिकमूल्येषु च आधारिते एषः रक्तरञ्जितलालसलामस्य अन्तिमदिवसः स्यात्। एषा पवित्रभूमिः पूर्णतया रक्तरञ्जितं नक्सलीक्षेत्रं त्यज्य शान्त्या, न्यायेन च परिपूरितं भविष्यति।

(लेखकः स्‍तम्‍भकारः एवम् अधिवक्ता अस्ति।)

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता