छठ महापर्वणि रेत कलाकारस्य अशोक कुमारस्य कलाकृतौ दृष्टः नारी समर्पणं साहसस्य संगमश्च
पटना, 28 अक्टूबरमासः (हि.स.)। लोकआस्थायाः महापर्वणः छठस्य अवसरपर्यये प्रसिद्धः रेतकला-शिल्पी अशोककुमारः स्वं रेतकला-शिल्पं नारीशक्तये समर्पितवान्। तेन छपरानगरस्य श्रीरामजन्मोत्सव-शोभायात्रासमिति-घाटे “गृहात् सीमापर्यन्तम्” इति विषयस्य आधारेण अत्य
छठ के अवसर पर प्रसिद्ध रेत कलाकार अशोक कुमार ने अपनी रेत कलाकृति को महिला शक्ति को किया समर्पित


पटना, 28 अक्टूबरमासः (हि.स.)।

लोकआस्थायाः महापर्वणः छठस्य अवसरपर्यये प्रसिद्धः रेतकला-शिल्पी अशोककुमारः स्वं रेतकला-शिल्पं नारीशक्तये समर्पितवान्।

तेन छपरानगरस्य श्रीरामजन्मोत्सव-शोभायात्रासमिति-घाटे “गृहात् सीमापर्यन्तम्” इति विषयस्य आधारेण अत्यन्तं भावनापूर्णं रेतकला-शिल्पं निर्मितम्, यत् जनसमूहे आकर्षणस्य केन्द्रं जातम्।

अस्मिन् शिल्पे एकस्मिन् पार्श्वे एकं छठव्रतं कुर्वतीं स्त्रियम् अंकितवन्तः — या आस्था, त्याग, परिवारप्रतिसमर्पणस्य प्रतीकत्वं वहति। अन्यस्मिन् पार्श्वे सीमायां स्थितां सैनिकां स्त्रियम् चित्रितवन्तः, या देशस्य रक्षणार्थं स्वं योगदानं ददाति। उभे अपि स्त्र्यौ भारतीयनार्याः द्वे शक्ती — संस्कारशक्ति च साहसशक्ति च — इत्येतयोः अद्भुतं संयोजनं प्रदर्शयतः।

शिल्पी अशोककुमारः अवदत् यत् “छठमहापर्वः नारीशक्तेः संयमस्य च पर्वः अस्ति। व्रतीनार्यः स्वपरिवारस्य समाजस्य च सुख-समृद्ध्यर्थं कठोरां तपस्यां कुर्वन्ति। एष्यां भावनायां प्रेरितः अहं एतत् संदेशं दातुं प्रयत्नं कृतवान् यत् — अधुना नारी केवलं गृहस्य रक्षिका न, अपितु देशस्य अपि संरक्षणे अग्रणी भूमिका वहति।”

घाटं प्राप्ताः श्रद्धालवः अस्याः रेतकला-प्रतिमायाः पुरतः स्थित्वा छायाचित्राणि गृहीत्वा शिल्पिनं प्रशंसितवन्तः। अनेके जनाः उक्तवन्तः यत् एषा रेतकला छठपर्वस्य भावना तथा नारी-सशक्तीकरणस्य सुंदरं संगमं प्रकटयति।

एषा अशोककुमारस्य रेतकला न केवलं छठमहापर्वस्य आस्थां जीवयति, अपितु समाजाय अपि एषं संदेशं ददाति —

“नारी सर्वरूपेषु शक्तिमती — सा परिवारस्य रक्षिका अपि, मातृभूमेः प्रहरी अपि।”

---------------

हिन्दुस्थान समाचार