Enter your Email Address to subscribe to our newsletters

पटना, 28 अक्टूबरमासः (हि.स.)।
लोकआस्थायाः महापर्वणः छठस्य अवसरपर्यये प्रसिद्धः रेतकला-शिल्पी अशोककुमारः स्वं रेतकला-शिल्पं नारीशक्तये समर्पितवान्।
तेन छपरानगरस्य श्रीरामजन्मोत्सव-शोभायात्रासमिति-घाटे “गृहात् सीमापर्यन्तम्” इति विषयस्य आधारेण अत्यन्तं भावनापूर्णं रेतकला-शिल्पं निर्मितम्, यत् जनसमूहे आकर्षणस्य केन्द्रं जातम्।
अस्मिन् शिल्पे एकस्मिन् पार्श्वे एकं छठव्रतं कुर्वतीं स्त्रियम् अंकितवन्तः — या आस्था, त्याग, परिवारप्रतिसमर्पणस्य प्रतीकत्वं वहति। अन्यस्मिन् पार्श्वे सीमायां स्थितां सैनिकां स्त्रियम् चित्रितवन्तः, या देशस्य रक्षणार्थं स्वं योगदानं ददाति। उभे अपि स्त्र्यौ भारतीयनार्याः द्वे शक्ती — संस्कारशक्ति च साहसशक्ति च — इत्येतयोः अद्भुतं संयोजनं प्रदर्शयतः।
शिल्पी अशोककुमारः अवदत् यत् “छठमहापर्वः नारीशक्तेः संयमस्य च पर्वः अस्ति। व्रतीनार्यः स्वपरिवारस्य समाजस्य च सुख-समृद्ध्यर्थं कठोरां तपस्यां कुर्वन्ति। एष्यां भावनायां प्रेरितः अहं एतत् संदेशं दातुं प्रयत्नं कृतवान् यत् — अधुना नारी केवलं गृहस्य रक्षिका न, अपितु देशस्य अपि संरक्षणे अग्रणी भूमिका वहति।”
घाटं प्राप्ताः श्रद्धालवः अस्याः रेतकला-प्रतिमायाः पुरतः स्थित्वा छायाचित्राणि गृहीत्वा शिल्पिनं प्रशंसितवन्तः। अनेके जनाः उक्तवन्तः यत् एषा रेतकला छठपर्वस्य भावना तथा नारी-सशक्तीकरणस्य सुंदरं संगमं प्रकटयति।
एषा अशोककुमारस्य रेतकला न केवलं छठमहापर्वस्य आस्थां जीवयति, अपितु समाजाय अपि एषं संदेशं ददाति —
“नारी सर्वरूपेषु शक्तिमती — सा परिवारस्य रक्षिका अपि, मातृभूमेः प्रहरी अपि।”
---------------
हिन्दुस्थान समाचार