Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 28 अक्टूबरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रः मोदी बुधवासरे (अक्टोबरमासस्य २९ दिने) मुम्बईनगरं प्रति यात्रां करिष्यन्ति। सः सायं प्रायः चतुर्ष्वादने (४.०० वादनसमये) नेसको प्रदर्शनीकेन्द्रे आयोजिते “इण्डिया मेरिटाइम् वीक् २०२५” (IMW-2025) इत्यस्मिन् समुद्रीनेतॄणां संमेलनम् (Maritime Leaders’ Conclave) अभिभाषयिष्यति च, तथा “ग्लोबल् मेरिटाइम् सीईओ फोरम्” इत्यस्य अध्यक्षतां करिष्यति च।
प्रधानमन्त्र्यः कार्यालयस्य अनुसारम्, IMW-2025 इत्यस्य विषयः —
👉 “महासागराणां ऐक्यं, एकः समुद्रीदृष्टिकोनः” (Integration of Oceans — A Maritime Vision) इति निर्धारितः अस्ति।
एतस्य आयोजनं २७ अक्टोबरतः ३१ अक्टोबरपर्यन्तं २०२५ तमे वर्षे भविष्यति।
अस्मिन् महासम्मेलने भारतस्य वैश्विकसमुद्रीकेन्द्ररूपेण च “नीलआर्थिकविकासस्य” (Blue Economy) अग्रगण्यराष्ट्ररूपेण च स्थित्यर्थं रणनीतिकं मार्गचित्रम् प्रदर्श्यते।
IMW-2025 मध्ये ८५ अधिका: देशाः भागं ग्रहीष्यन्ति,
१,००,००० अधिका प्रतिनिधयः, ५०० अधिका प्रदर्शकाः, तथा ३५० अधिका अन्तर्राष्ट्रीयवक्ता: सहभागं करिष्यन्ति।
अस्य महासप्ताहस्य प्रमुखं कार्यक्रमम् — ग्लोबल् मेरिटाइम् सीईओ फोरम्,
यत्र विश्वस्य प्रमुखसमुद्रीकम्पनीनां अध्यक्षाः, निवेशकाः, नीतिनिर्मातारः, नवप्रवर्तकाः च एकत्र आगत्य वैश्विकसमुद्रीपरिस्थितेः भविष्यं विषये चिन्तनं करिष्यन्ति।
एषः फोरम् सततसमुद्रीविकास, लचीला आपूर्तिशृङ्खला, हरितनौवहनम्, तथा समावेशिनी नीलआर्थिकनीतिः इत्येषां विषयेषु अन्तर्राष्ट्रीयसंवादस्य प्रमुखमञ्चरूपेण कार्यं करिष्यति।
प्रधानमन्त्रिणः सहभागिता “समुद्री अमृतकाल-दर्शनं २०४७” इत्यस्य अनुकूलं भवति,
यत् भारतं महत्त्वाकाङ्क्षिणं, भविष्योन्मुखं च समुद्रीपरिवर्तनं प्रति तस्याः गाढां प्रतिबद्धतां सूचयति।
अस्य दीर्घकालीनस्य दर्शने चत्वारः रणनीतिकपादाः निर्दिष्टाः —
१. बन्दर-आधारितविकासः
२. नौवहनं च नौकानिर्माणं च
३. निर्बाध-लॉजिस्टिक् व्यवस्था
४. समुद्रीकौशलविकासः
एतेषां आधारैः सह भारतं विश्वस्य अग्रगण्यसमुद्रीशक्तिरूपेण प्रतिष्ठापयितुं लक्ष्यं निर्धारितम् अस्ति॥
------------
हिन्दुस्थान समाचार