Enter your Email Address to subscribe to our newsletters

गौतम बुद्ध नगरम्, 28 अक्टूबरमासः (हि.स.)।
मथुरायाः राया-हेरिटेज्-सिटी-नामकं प्रकल्पं तीव्रगत्या विकसितुं प्रयत्नाः प्रवृत्ताः।
यमुना-विकास-प्राधिकरणेन एषः प्रकल्पः संकर-मोड् (Hybrid Mode) इत्यनेन विकसितुं निश्चितः —
यः केचन भागाः कार्यदायी-संस्थायाः हस्तेन, केचन च स्वयमेव प्राधिकरणेन विकसिताः भविष्यन्ति।
एषः प्रस्तावः आगामी-बोर्ड्-सभा-उपवेशने प्रस्तुतः भविष्यति।
प्राधिकरणस्य अधिकारीकः कश्चन अवदत् —
मथुरायाḥ राया-क्षेत्रे ७५३ हेक्टेयर् क्षेत्रे हेरिटेज्-सिटी नामकः महाप्रकल्पः प्रस्तावितः अस्ति।
एषः Public Private Partnership (PPP) पद्धत्याः सह स्वयंभूखंड-योजनया च विकसितुं प्रस्तावितः।
प्राधिकरणं आवासीयं च अन्यं च कतिपय-भागं स्वयमेव भूखंड-योजनया विकसितुं सज्जं अस्ति।
किन्तु अन्तिमं निर्णयं बोर्ड्-सभायामेव भविष्यति।
वृन्दावनस्य श्रीबाँकेबिहारी-मन्दिरं यमुना-एक्सप्रेसवेन् सम्बद्धुं
शून्य-बिन्दोः (Zero Point) १०१ किलोमीटर् स्थले निर्मीयमाणस्य ग्रीन-फील्ड्-एक्सप्रेस्वेः
उभयपार्श्वयोः हेरिटेज्-सिटी स्थाप्यते।
मन्दिरपर्यन्तं ६.९ किलोमीटर् दीर्घः ग्रीन-फील्ड्-एक्सप्रेस्वेः निर्मीयते,
प्रथम-चरणे सः षड्रथपन्था (Six-Lane) भविष्यति।
हेरिटेज्-सिट्यां यातायात-समस्यां निवारयितुं पार्किंग्-हब् अपि निर्मीयते।
एषः प्रकल्पः भगवत्कृष्ण-थीमाधारितः आधुनिकः नगर-प्रकल्पः भविष्यति,
यत्र पर्यटनं, संस्कृति, च आधुनिक-सुविधाः च स्युः।
एषः सम्पूर्णः प्रकल्पः राया-अर्बन्-सेंटर् (११,६५३ हेक्टेयर्) नामकस्य योजनायाः मुख्यः अंशः अस्ति।
अधिकारीकानुसारं —
ब्रजभूमिं धार्मिक-सांस्कृतिक-पर्यटनस्य महान् केन्द्रं कर्तुम् एषा योजना अस्ति।
परियोजना बाढाप्रदेशात् बहिः स्थास्यति।
वृष्टिकाले प्रस्ताविते भूमौ यमुनाजलप्रवेशात् परं किञ्चन परिवर्तनं निर्णयं कृतम्।
परिवर्तनं केवलं मार्गस्य alignment मध्ये एव भविष्यति।
हेरिटेज्-सिटिं संयोजयन्ती या मार्गा यावत् मुक्ता मुक्ता गता आसीत्,
तां बाढाप्रदेशं त्यक्त्वा सीधां स्थापयितुं नूतनः प्रस्तावः सिद्धः अस्ति।
एतेन परियोजनायाः मूळ-अलाइन्मेण्ट् (alignment) न प्रभावितः भविष्यति।
---
निर्माण-क्षेत्रविभागः (निर्दिष्टः क्षेत्रफलम्)
थीम-आधारितः हेरिटेज्-सेंटर् – ३५० एकरम्
योग-वेल्नेस्-नेचुरोपैथी-केंद्रम् – १०३ एकरम्
ग्रीन-पार्क् – ९७ एकरम्
पर्यटन-यातायात-सुविधाः (Tourist Travel Facility) – ४६ एकरम्
कन्वेंशन्-सेंटर् (सम्मेलनकेंद्रम्) – ४२ एकरम्
आयुर्वेद-केंद्रम् – ३५ एकरम्
स्टार्-होटेल् – २६ एकरम्
बजट्-होटेल् – १९.६० एकरम्
वृद्धाश्रमः (Old Age Homes) – १० एकरम्
सेवित-अपार्टमेण्ट् (Service Apartments) – ६ एकरम्
पर्यटन-सुविधाः (Tourist Facilities) – ८.४० एकरम्।
---
यमुना-एक्सप्रेस्वे-औद्योगिक-विकास-प्राधिकरणस्य मुख्य-कार्यपालक-अधिकारी आर.के.सिंह अवदत् —
“हेरिटेज्-सिटिं विकसितुं पूर्णतः सज्जता अस्ति।
सोमवासरे अस्माभिः एतस्य प्रकल्पस्य विषये विस्तीर्णा गोष्ठी कृता।
एतस्मिन् विषये सिद्धं योजनापत्रं बोर्ड्-सभायां प्रस्तुतं भविष्यति।
तत् परं एव तस्य धरातले अवतरणस्य प्रक्रिया आरभ्यते।”
---
हिन्दुस्थान समाचार