मथुरा राया हेरीटेजनगरं विकसितं कर्तुं सज्जा ,दास्यते शीघ्रं परिषदः उपवेशने प्रस्ताव
गौतम बुद्ध नगरम्, 28 अक्टूबरमासः (हि.स.)। मथुरायाः राया-हेरिटेज्-सिटी-नामकं प्रकल्पं तीव्रगत्या विकसितुं प्रयत्नाः प्रवृत्ताः। यमुना-विकास-प्राधिकरणेन एषः प्रकल्पः संकर-मोड् (Hybrid Mode) इत्यनेन विकसितुं निश्चितः — यः केचन भागाः कार्यदायी-संस्थ
फाइल फोटो : यमुना एक्सप्रेसवे औद्योगिक विकास प्राधिकरण


गौतम बुद्ध नगरम्, 28 अक्टूबरमासः (हि.स.)।

मथुरायाः राया-हेरिटेज्-सिटी-नामकं प्रकल्पं तीव्रगत्या विकसितुं प्रयत्नाः प्रवृत्ताः।

यमुना-विकास-प्राधिकरणेन एषः प्रकल्पः संकर-मोड् (Hybrid Mode) इत्यनेन विकसितुं निश्चितः —

यः केचन भागाः कार्यदायी-संस्थायाः हस्तेन, केचन च स्वयमेव प्राधिकरणेन विकसिताः भविष्यन्ति।

एषः प्रस्तावः आगामी-बोर्ड्-सभा-उपवेशने प्रस्तुतः भविष्यति।

प्राधिकरणस्य अधिकारीकः कश्चन अवदत् —

मथुरायाḥ राया-क्षेत्रे ७५३ हेक्टेयर् क्षेत्रे हेरिटेज्-सिटी नामकः महाप्रकल्पः प्रस्तावितः अस्ति।

एषः Public Private Partnership (PPP) पद्धत्याः सह स्वयंभूखंड-योजनया च विकसितुं प्रस्तावितः।

प्राधिकरणं आवासीयं च अन्यं च कतिपय-भागं स्वयमेव भूखंड-योजनया विकसितुं सज्जं अस्ति।

किन्तु अन्तिमं निर्णयं बोर्ड्-सभायामेव भविष्यति।

वृन्दावनस्य श्रीबाँकेबिहारी-मन्दिरं यमुना-एक्सप्रेसवेन् सम्बद्धुं

शून्य-बिन्दोः (Zero Point) १०१ किलोमीटर् स्थले निर्मीयमाणस्य ग्रीन-फील्ड्-एक्सप्रेस्वेः

उभयपार्श्वयोः हेरिटेज्-सिटी स्थाप्यते।

मन्दिरपर्यन्तं ६.९ किलोमीटर् दीर्घः ग्रीन-फील्ड्-एक्सप्रेस्वेः निर्मीयते,

प्रथम-चरणे सः षड्रथपन्था (Six-Lane) भविष्यति।

हेरिटेज्-सिट्यां यातायात-समस्यां निवारयितुं पार्किंग्-हब् अपि निर्मीयते।

एषः प्रकल्पः भगवत्कृष्ण-थीमाधारितः आधुनिकः नगर-प्रकल्पः भविष्यति,

यत्र पर्यटनं, संस्कृति, च आधुनिक-सुविधाः च स्युः।

एषः सम्पूर्णः प्रकल्पः राया-अर्बन्-सेंटर् (११,६५३ हेक्टेयर्) नामकस्य योजनायाः मुख्यः अंशः अस्ति।

अधिकारीकानुसारं —

ब्रजभूमिं धार्मिक-सांस्कृतिक-पर्यटनस्य महान् केन्द्रं कर्तुम् एषा योजना अस्ति।

परियोजना बाढाप्रदेशात् बहिः स्थास्यति।

वृष्टिकाले प्रस्ताविते भूमौ यमुनाजलप्रवेशात् परं किञ्चन परिवर्तनं निर्णयं कृतम्।

परिवर्तनं केवलं मार्गस्य alignment मध्ये एव भविष्यति।

हेरिटेज्-सिटिं संयोजयन्ती या मार्गा यावत् मुक्ता मुक्ता गता आसीत्,

तां बाढाप्रदेशं त्यक्त्वा सीधां स्थापयितुं नूतनः प्रस्तावः सिद्धः अस्ति।

एतेन परियोजनायाः मूळ-अलाइन्मेण्ट् (alignment) न प्रभावितः भविष्यति।

---

निर्माण-क्षेत्रविभागः (निर्दिष्टः क्षेत्रफलम्)

थीम-आधारितः हेरिटेज्-सेंटर् – ३५० एकरम्

योग-वेल्नेस्-नेचुरोपैथी-केंद्रम् – १०३ एकरम्

ग्रीन-पार्क् – ९७ एकरम्

पर्यटन-यातायात-सुविधाः (Tourist Travel Facility) – ४६ एकरम्

कन्‍वेंशन्-सेंटर् (सम्मेलनकेंद्रम्) – ४२ एकरम्

आयुर्वेद-केंद्रम् – ३५ एकरम्

स्टार्-होटेल् – २६ एकरम्

बजट्-होटेल् – १९.६० एकरम्

वृद्धाश्रमः (Old Age Homes) – १० एकरम्

सेवित-अपार्टमेण्ट् (Service Apartments) – ६ एकरम्

पर्यटन-सुविधाः (Tourist Facilities) – ८.४० एकरम्।

---

यमुना-एक्सप्रेस्वे-औद्योगिक-विकास-प्राधिकरणस्य मुख्य-कार्यपालक-अधिकारी आर.के.सिंह अवदत् —

“हेरिटेज्-सिटिं विकसितुं पूर्णतः सज्जता अस्ति।

सोमवासरे अस्माभिः एतस्य प्रकल्पस्य विषये विस्तीर्णा गोष्ठी कृता।

एतस्मिन् विषये सिद्धं योजनापत्रं बोर्ड्-सभायां प्रस्तुतं भविष्यति।

तत् परं एव तस्य धरातले अवतरणस्य प्रक्रिया आरभ्यते।”

---

हिन्दुस्थान समाचार