Enter your Email Address to subscribe to our newsletters

छठपूजायाः अन्तिमदिवसे गङ्गातटे उमितजनसङ्घातेन घाटाः अल्पावकाशाः अभवन्।
फर्रुखाबादः, 28 अक्टूबरमासः (हि.स.)। छठपूजायाः अन्तिमदिवसे रिमझिमवृष्टेः मध्ये व्रत्याः गङ्गायां स्थित्वा उदितसूर्याय अर्घ्यं दत्वा व्रतस्य पारणं कृतवन्तः। समापनसमये उमितजनसमूहात् गङ्गाघाटाः अत्यल्पावकाशाः अभवन्। अस्मिन् अवसरे छठपूजामहोत्सवस्य अध्यक्षः केदारशाहः उक्तवान् यत् एषः सामाजिकसमरसतायाः पर्वः अस्ति। महिलाः व्रतधारणेन स्वपतिपुत्रयोः दीर्घायुषः प्रार्थनां कुर्वन्ति। अस्यां पूजायां कतिपयाः प्राकृतिकाः विघ्नाः आगताः, तथापि तेषां चिन्तां विना महिलाः व्रतं पूर्णं कृतवन्त्यः। सः उक्तवान् यत् अस्य पर्वणः महत्वं जनाः अधुना अवगच्छन्ति, अत एव आज समापनसमये गङ्गातटे स्थानाभावः जातः। शाहेन जिलाप्रशासनात् आग्रहः कृतः यत् आगामिवर्षे अन्येषु घाटेषु अपि पूजाव्यवस्था क्रियेत। व्रतसमापनानन्तरं महिलाभिः प्रसादवितरणं कृत्वा व्रतपारणं सम्पन्नम्। अस्मिन् अवसरे आरक्षकेन्द्राध्यक्षा आरतीसिंहा उक्तवती यत् वृष्टेः मध्ये गङ्गायां स्थित्वा भगवान्भास्करस्य उदयस्य प्रतीक्षां कर्तुं महती साधना एव इति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता