Enter your Email Address to subscribe to our newsletters

कार्यशालायां ते ग्रामविकासस्य आदर्शम् उद्घोषयिष्यन्ति।
बागपतम्, 28 अक्टूबरमासः (हि.स.)। उत्तरप्रदेशराज्ये बागपतजनपदस्य सप्त ग्रामप्रधानाः स्वस्वग्रामाणां विकासप्रतिवेदनं प्रस्तोतुम् आमन्त्रिताः सन्ति। इयं कार्यशाला ३० अक्टूबरतिथौ नवी दिल्लीस्थे डॉ. अम्बेडकर-अन्तर्राष्ट्रीयकेन्द्रे भविष्यति। कार्यशालायाम् आमन्त्रिताः सर्वे प्रधानाः स्वग्रामेषु सम्यक् प्रकारेण विकासकार्यं सम्पन्नवन्तः सन्ति। तेषु फैजपुर-निनाना-ग्रामस्य युवा-प्रधानः प्रीति-देवी इत्यस्या नाम प्रसिद्धम् अस्ति, या ग्रामे डिजिटल्लायब्ररीस्थापनं, आदर्शविद्यालयनिर्माणं, जिलास्तरीयपशुचिकित्सालयस्य निर्माणं, उच्चप्रौद्योगिकपञ्चायतोपकारगृहस्य सृजनं च कृतवती। सा ग्रामे सीसीटीवी-चित्रग्राहक-योजना च संस्थाप्य, सरकारी-योजनानां विषये जनजागरणार्थम् उद्घोषणव्यवस्थां च विशेषरूपेण उपकल्पिता।
एवं अन्येषां ग्रामाणामपि प्रधानाः स्वस्वप्रदेशेषु समुचितविकासकार्याणि सम्पन्नवन्तः। अस्य कार्यशालायां खेकडा-खण्डस्य चत्वारः ग्रामाः — रावण उर्फ बड़ागांव, सुनहेड़ा, सुभानपुरं च बसीग्रामश्च, पिलाना-खण्डस्य पिलाना-ग्रामः, छपरौली-खण्डस्य टांडा-ग्रामः, बागपत-खण्डस्य च फैजपुर-निनाना-ग्रामः — एतेषां प्रधानाः सहभागं करिष्यन्ति।
------------
हिन्दुस्थान समाचार / अंशु गुप्ता