Enter your Email Address to subscribe to our newsletters

कुसुम योजनया ऊर्जा आत्मनिर्भरतायाः दिशि मुख्यं चरणम्। कोलाड़ा-रामसिंहपुरायां 2.94 मेगावाट क्षमतायाः सौर ऊर्जा संयंत्रं स्थापितम्
जयपुरम्, 28 अक्टूबरमासः (हि.स.)।प्रधानमन्त्रिणो नरेन्द्रमोदिनः दूरदर्शिनी ऊर्जानीतिः तथा मुख्यमन्त्रिणः भजनलालशर्मणः कुशलनेतृत्वेन राजस्थानराज्यं देशस्य अक्षयऊर्जाक्षेत्रे अग्रगण्यं, सिरमौरं च राज्यं जातम्। प्रधानमन्त्रिकुसुमयोजनया माध्यमेन राज्ये सौरऊर्जाउत्पादनं नूतनान् शिखरान् स्पृष्टवान् अस्ति, यस्मिन् सवाईमाधोपुरजनपदः अपि अस्य राष्ट्रियऊर्जाविप्लवस्य शक्तिसंपन्नः सहभागी अस्ति।
अस्य जनपदस्य बौंलीउपखण्डे स्थिते कोलाडा ३३/११ केवी उपकेन्द्रप्रदेशे अद्यतनकाले १.८२ मेगावाट् क्षमतायुक्तः सौरऊर्जासंयन्त्रः स्थापितः अस्ति। एषः राज्यस्य ९५६तमः सौरसंयन्त्रः अस्ति, यस्य स्थापनेन सवाईमाधोपुरजनपदस्य सौरऊर्जाउत्पादनक्षमतायां उल्लेखनीया वृद्धिः अभवत्। राजस्थानराज्येन पीएम–कुसुमयोजनायाः कम्पोनेन्ट–ए तथा कम्पोनेन्ट–सी इत्येतयोः अन्तर्गतं २००० मेगावाट् क्षमता अधिकं विकेन्द्रितसौरऊर्जासंयन्त्राणि स्थाप्य देशे नवसमीक्षाम् स्थापिता।
अस्य योजनायाः कम्पोनेन्ट–ए मध्ये राजस्थानं देशे प्रथमं स्थानम् प्राप्तम्, तथा कम्पोनेन्ट–सी मध्ये महाराष्ट्रगुजरातयोः अनन्तरं तृतीयं स्थानं प्राप्तम्।
एवमेव सवाईमाधोपुरवृत्ते रामसिंहपुरा ३३/११ केवी उपकेन्द्रप्रदेशे अपि १.१२ मेगावाट् क्षमता युक्तं विकेन्द्रितसौरसंयन्त्रं प्रारम्भितम्। कोलाडारामसिंहपुरयोः संयुक्ततया २.९४ मेगावाट् क्षमता युक्तयोः सौरसंयन्त्रयोः स्थापनेन प्रायः २५० अधिकानि कृषककुलानि दिवासमये सौरऊर्जाप्रधानया विद्युतया सिंचनं कर्तुं समर्थानि भविष्यन्ति।
सवाईमाधोपुरजनपदे पीएम–कुसुमयोजनायाः कम्पोनेन्ट–ए च कम्पोनेन्ट–सी च उभयोः घटकयोः मध्ये प्रशंसनीया प्रगतिर्भवति। सर्वेषां संयन्त्राणां स्थापने अनन्तरं कृषकानां कृते दिवासमये विद्युत्सेवा उपलब्धा भविष्यति, कृषि–उत्पादनमपि वर्धिष्यते।
वर्तमानकाले सवाईमाधोपुरजनपदे कुसुम–कम्पोनेन्ट–ए अन्तर्गतं त्रिमेगावाट् क्षमता युक्तानि सौरसंयन्त्राणि प्रवर्तन्ते, यत्र च ३.६७ मेगावाट् क्षमतायुक्तेषु अन्येषु संयन्त्रेषु कार्यं प्रगतौ अस्ति। सारसोपप्रदेशे १.४२ मेगावाट् तथा कोलाडायां २.२५ मेगावाट् क्षमतायुक्तयोः संयन्त्रयोः स्थापत्यकार्यं अन्तिमपदे अस्ति।
कृषकानां कृते लाभदायकः नवः सूर्यस्य उदयः प्रधानमन्त्रिकुसुमयोजनया जातः। अस्यायोजनस्य माध्यमेन देशभरस्य कृषकाः विद्युत्–डीजेलनिर्भरतायाः विमुक्ताः भूत्वा सौरऊर्जां उपयोग्य दिवासमये सिंचनं कुर्वन्ति। अनेन केवलं उत्पादनव्ययः न्यूनीकृतः न भवति, अपितु अतिरिक्त–आयस्य मार्गः अपि उद्घाटितः।
ऊर्जाविभागेन च विद्युत्–वितरण–निगमैः च अस्यायोजनस्य सफलं भूमिस्तरीय–अनुपालनं क्रियते। केन्द्रसरकारा राज्यस्य उत्कृष्टप्रगतिं दृष्ट्वा कम्पोनेन्ट–ए अन्तर्गतं वर्षे २०२४–२५ तु ३९७ मेगावाट् तथा वर्षे २०२५–२६ तु ५००० मेगावाट् क्षमतायाः अतिरिक्त–आवंटनं कृतवती। कम्पोनेन्ट–सी कृते तयोः वर्षयोः २ लक्षसोलर–पम्पानां अतिरिक्तक्षमतां अपि अनुमोदितवती।
अद्यावत् केन्द्रसरकारा राजस्थानराज्याय कम्पोनेन्ट–ए अन्तर्गतं ५५०० मेगावाट् तथा कम्पोनेन्ट–सी अन्तर्गतं ४ लक्षसोलर–पम्पानां लक्ष्यं प्रदानं कृतवती।
उल्लेखनीयं यत् राज्य–सरकारा कृषि–संयोजन–नीति–२०१७ इत्यस्य संशोधनं कृत्वा एषः प्रावधानः कृतः यत् पीएम–कुसुम–योजनान्तर्गतं स्थापित–सौरसंयन्त्रैः संलग्न–फीडर–प्रदेशेषु प्राथमिकतया कृषक–संयोजनानि शीघ्रं प्रदास्यन्ति। अस्मिन् निर्णयेन सवाईमाधोपुरजनपदे कृषकाः महत्तरम् आनुकूल्यं प्राप्स्यन्ति।
वर्तमानकाले अस्मिन् जनपदे १५९० कृषि–संयोजनानि लंबितानि सन्ति तथा ४८० नवानि आवेदनानि प्राप्तानि च। नूतन–नीत्यानुसारं एतेषां आवेदानां शीघ्रस्वीकृत्या कृषकानां दिवासमये विद्युत्–उपलब्धिः सम्भविष्यति।
---------------
हिन्दुस्थान समाचार