उत्तरप्रदेशे विशेषेण गहनतया च पुनरीक्षणं शुभारब्धं, प्रदेशय 1.62 लक्षमतदानकेंद्रेषु एकेन सह चलिष्यति अभियानम्
राज्ये अधुना कस्मिंश्चिदपि मतदान केंद्रे न भविष्यन्ति1200 तः अधिकाः मतदातारः लखनऊ , 28 अक्टूबरमासः (हि.स.)।भारते निर्वाचनायोगेन विशेषगंभीरपुनरीक्षणस्य (एस्‌आइआर्‌) द्वितीयचरणे उत्तरप्रदेशं सहितं देशस्य द्वादशसु राज्येषु मतदाता-सूच्याः गभीरपुनरीक
उत्तरप्रदेशे विशेषेण गहनतया च पुनरीक्षणं शुभारब्धं, प्रदेशय 1.62 लक्षमतदानकेंद्रेषु एकेन सह चलिष्यति अभियानम्


राज्ये अधुना कस्मिंश्चिदपि मतदान केंद्रे न भविष्यन्ति1200 तः अधिकाः मतदातारः

लखनऊ , 28 अक्टूबरमासः (हि.स.)।भारते निर्वाचनायोगेन विशेषगंभीरपुनरीक्षणस्य (एस्‌आइआर्‌) द्वितीयचरणे उत्तरप्रदेशं सहितं देशस्य द्वादशसु राज्येषु मतदाता-सूच्याः गभीरपुनरीक्षणं कर्तुं निर्णयः कृतः अस्ति। अयं विशेष-अभियानः प्रायः द्वाविंशतिवर्षपरं अद्य २८ अक्टोबर् २०२५ तः पुनः आरब्धः अस्ति। उत्तरप्रदेशस्य १,६२,४८६ मतदेयस्थलेषु एकस्मिन् काले अस्य पुनरीक्षणकार्यं क्रियते, तस्मै प्रत्येकं विधानसभाक्षेत्रे निर्वाचक-रजिस्ट्रीकरण-अधिकारी च मतदेयस्थले बूथ-स्तर-अधिकारी च नियुक्तः अस्ति।

उत्तरप्रदेशस्य मुख्यनिर्वाचन-अधिकारी नवदीप रिण्वा इत्यनेन उक्तं यत् विशेषगंभीरपुनरीक्षणस्य (एस्‌आइआर्‌) सफलतया संचालनार्थं सर्वे जिलानिर्वाचन-अधिकारी, सहायकनिर्वाचक-रजिस्ट्रीकरण-अधिकारी तथा बीएलओ नामकाः अधिकारी प्रशिक्षणं प्राप्तवन्तः सन्ति।

नियतकार्यक्रमानुसारं २८ अक्टोबरात् ३ नवम्बरपर्यन्तं तैयारी, प्रशिक्षणं, प्रपत्रमुद्रणं च भविष्यति। ४ नवम्बरात् ४ डिसम्बरपर्यन्तं बीएलओ नामकाः अधिकारी गृहे गत्वा गणना-प्रपत्रं वितरिष्यन्ति, पूरयित्वा च पुनराहारं करिष्यन्ति।

आलेख्यमतदाता-सूची ९ डिसम्बरदिने प्रकाशिताऽपि भविष्यति। दावेभ्यः आपत्तिभ्यश्च ग्रहणं ९ डिसम्बरात् ८ जनवरीपर्यन्तं भविष्यति, तेषां निस्तारणं ३१ जनवरीदिने समाप्यिष्यते।

अन्तिममतदाता-सूची ७ फरवरी २०२६ दिने प्रकाशिताऽपि भविष्यति। उत्तरप्रदेशे सुमारे १५.४४ कोटि मतदातारः सन्ति। ७५ जिलानिर्वाचन-अधिकारी, ४०३ निर्वाचक-रजिस्ट्रीकरण-अधिकारी, २०४२ सहायक-अधिकारी, १,६२,४८६ बूथस्तर-अधिकारी च कार्यरताः सन्ति।

तेनोक्तं यत् यत्र मतदेयस्थले एकस्मादधिकं १२०० मतदातॄणां समूहः न भविष्यति, तस्मात् मतदेयस्थलानां सत्यापनं समायोजनं च अस्मिन् अवधौ क्रियिष्यते।

मुख्यनिर्वाचन-अधिकारी नवदीप रिण्वा सर्वान् राजनैतिकदलान् मतदातॄंश्च विशेषगंभीरपुनरीक्षणाभियाने सक्रियसहभागितां कर्तुं आग्रहं कृतवान्।

हिन्दुस्थान समाचार