विपक्षस्य समीपे जनता नास्ति, केवलं नेता एव अस्ति - ब्रजेशपाठकः
वाराणसी,28 अक्टूबरमासः (हि.स.)। उत्तरप्रदेशस्य उपमुख्यमन्त्री ब्रजेश पाठकः मङ्गलवारे विपक्षदलान् प्रति तीव्रं प्रहारं कृतवान्। तेन व्यङ्गरूपेण उक्तं यत्—काङ्ग्रस्समाजवादीपक्षादयः सर्वे विपक्षदलाः स्वभूमिं नष्टवन्तः सन्ति। अधुना ते स्वपराजयस्य दोषं
ब्रजेश पाठक


वाराणसी,28 अक्टूबरमासः (हि.स.)। उत्तरप्रदेशस्य उपमुख्यमन्त्री ब्रजेश पाठकः मङ्गलवारे विपक्षदलान् प्रति तीव्रं प्रहारं कृतवान्। तेन व्यङ्गरूपेण उक्तं यत्—काङ्ग्रस्समाजवादीपक्षादयः सर्वे विपक्षदलाः स्वभूमिं नष्टवन्तः सन्ति। अधुना ते स्वपराजयस्य दोषं निर्वाचनायोगे आरोपयितुं प्रयत्नं कुर्वन्ति। विपक्षस्य समीपे जनता नास्ति, केवलं नेता एव अवशिष्टः। वाराणसीप्रदेशगमनकाले उपमुख्यमन्त्री पत्रकारैः सह वार्तालापं कुर्वन् आसीत्। मिथ्यमतदाता-सूच्याः विषयकप्रश्ने सः उक्तवान्—यदि निर्वाचनायोगः सूच्याः शुद्धिकरणं करोति, तर्हि तत् प्रशंसनीयं कार्यम्। ऑल् इण्डिया मजलिस्-ए-इत्तेहादुल् मुस्लिममीन् नेतुः शौकत् अलीनामकः वक्तव्येन सम्बन्धितप्रश्ने उपमुख्यमन्त्री उक्तवान्—मुस्लिमतुष्टीकरणहेतोः एव एतेषां दलानां कार्ययोजनाः प्रवर्तन्ते। भारतीयजनतापक्षः सर्वेभ्यः विकासे एव विश्वासं करोति, न तु जात्याः धर्मस्य वा तुष्टीकरणे।

बिहारविधानसभाचुनावस्य प्रश्नं प्रति प्रत्युत्तररूपेण तेन उक्तं—राष्ट्रीयजनतान्त्रिकगठबन्धनस्य (NDA) प्रचण्डबहुमतः निश्चितः अस्ति। राहुलगान्धी ‘फ्लॉप् शो’ इव सिद्धः। एतेभ्यः पूर्वं उपमुख्यमन्त्री बाबतपुरविमानपत्तने आगत्य भारतीयजनतापक्षनेतृभिः हार्द्रं स्वागतं प्राप्य हर्षितः अभवत्। कार्यकर्तृणां स्वागतसेवनं दृष्ट्वा सः स्वस्य सामाजिकमाध्यमे आनंदं प्रकटयत् लिखितवान्—“अद्य वाराणसीजनपदे आगमने कार्यकर्तृभिः कृतम् आत्मीयस्वागतम् अभिनन्दनं च दृष्ट्वा अहम् अभिभूतः अस्मि।”

---------------

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA