डोनाल्ड ट्रंप जापानं प्राप्य टोक्यो नगरं प्रति आगच्छत्। जापानस्य सम्राटेन सह साक्षात्कृतवन्तः, जापानस्य प्रधानमन्त्रिणा सह औपचारिकवार्तां आरब्धवान्
टोक्यो, 28 अक्टूबरमासः (हि.स.)। अमेरिकायाः राष्ट्रपतिः डोनाल्ड् ट्रंप् इदानीं एशियायाः राजकीयभ्रमणाय निष्क्रान्तः, स्वभ्रमणस्य द्वितीयं चरणं सम्पादयितुं कतिपयघटिकापूर्वं टोक्योनगरं प्राप्तवान्। तत्र ते प्रथमं जापानस्य सम्राट् नारुहितो इत्यनेन सह सा
6ad5d29de368db3dcf6f9d8e133a223a_1044330515.jpg


टोक्यो, 28 अक्टूबरमासः (हि.स.)। अमेरिकायाः राष्ट्रपतिः डोनाल्ड् ट्रंप् इदानीं एशियायाः राजकीयभ्रमणाय निष्क्रान्तः, स्वभ्रमणस्य द्वितीयं चरणं सम्पादयितुं कतिपयघटिकापूर्वं टोक्योनगरं प्राप्तवान्। तत्र ते प्रथमं जापानस्य सम्राट् नारुहितो इत्यनेन सह साक्षात्कृतवन्तः। इदानीं सः तस्याः राष्ट्रस्य प्रथमा नारी प्रधानमन्त्रिणा साने ताकाइची इत्यनया सह साक्षात्कारणं कुर्वन् अस्ति। तस्मात् पूर्वं ट्रंपः मलेशियायां गत्वा थाइलैण्ड्-कम्बोडिययोः मध्ये शान्तिघोषणापत्रे हस्ताक्षरं कृतवान्।

“द जापान टाइम्स” इत्यस्य वृत्तपत्रस्य अनुसारं प्रधानमन्त्री साने ताकाइची इत्येषा मङ्गलवासरे टोक्यो नगरे अमेरिकायाः राष्ट्रपतिना डोनाल्ड् ट्रंप् इत्यनेन सह स्वस्य प्रथमं सम्मेलनं आरब्धवती। अस्मिन् सम्मेलने व्यापार-सुरक्षासम्बद्धाः विषयाः प्रमुखसूचौ आसन्। राजधानीस्थले सुरक्षा-विधानं अत्यन्तं कठोरं कृतम्। सम्मेलनात् पूर्वं मार्गेषु लगभग् अष्टादशसहस्र आरक्षकाः नियुक्ताः आसन्। प्रभाते ट्रंपः भव्ये अकासक-प्रासादे आगतः, यत्र हृष्टचित्तया ताकाइची तं स्वागतवन्ती। उभाभ्याम् आङ्ग्लभाषायां किञ्चन संवादं कृते।

“सीएनएन” वार्ताप्रसारणचक्रस्य अनुसारं, अस्य भ्रमणस्य प्रसङ्गे अमेरिकीय-शुल्कवार्ताकाराः चीनसहितं व्यापार-सन्धेः रूपरेखायां प्राप्तवन्तः, येन चीनीय-पदार्थेषु १५७ प्रतिशतं शुल्कारोपणस्य योजना स्थगिता जाता, च सप्ताहस्य अन्ते ट्रंप्-शी जिन्पिङ् मध्ये सम्भाव्यमानस्य वार्तालापस्य आधारः अपि सन्निविष्टः। वित्तमन्त्री स्कॉट् बेसेंट् इत्यनेन उक्तं यत् चीनं प्रति शुल्कवृद्धेः विचारः “अधुना प्रभावतः विचाराधीनः” इति।

ट्रंपः मलेशियात् जापानं प्रति यात्रायाम् एव स्वस्य ‘एयर फोर्स वन’ इत्याख्ये विमानस्य अन्तः पत्रकारैः सह तृतीयवारं निर्वाचनस्पर्धायाः सम्भावनां विषये चर्चां कृतवान्। एकस्मिन् वृत्ते उक्तम् यत् ट्रंपः २०२८ तमे वर्षे तृतीयवारं राष्ट्रपतिपदाय स्पर्धां करणस्य सम्भावनां मुक्तां कृतवान्। किन्तु सः तत्क्षणमेव उक्तवान्— “अहं पुनः स्पर्धां करणस्य विषये वस्तुतः चिन्तनं न कृतवान्” इति।

स्वकार्यकालान्ते रिपब्लिकन् दलस्य नेतृत्वं गृह्णातुं यः सम्भाव्यः उत्तराधिकारी स्यात्, तस्यापि सः सङ्केतं दत्तवान्। २०२८ तमे वर्षे राष्ट्रपतिपदस्पर्धायां विदेशमन्त्री मार्को रुबियो, उपराष्ट्रपतिः जेडी वेंस् च मुख्यप्रत्याशिनौ भविष्यतः इति अपि तेन निर्दिष्टम्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता