उपराष्ट्रपतेः पदं मह्यं दत्तं न तु सम्माननं ,अपितु सर्वेभ्यः तमिलाय कोयंबटूराय च दत्तं सम्माननम् : सी.पी. राधाकृष्णन
- उपराष्ट्रपतिः कोयंबटूर, तिरुप्पुर, मदुरै अथ रामनाथपुरम् इत्येषु समायोजितविभिन्नेषु कार्यक्रमेषु भविष्यति सम्मिलितः कोयंबटूरम्, 28 अक्टूबरमासः (हि.स.)।उपराष्ट्रपतिः सी.पी. राधाकृष्णन् इत्यस्य त्रिदिनात्मकः तमिळनाडुराज्यदौरः अद्य (मङ्गलवासरे) आर
उपराष्ट्रपति


उपराष्ट्रपति


- उपराष्ट्रपतिः कोयंबटूर, तिरुप्पुर, मदुरै अथ रामनाथपुरम् इत्येषु समायोजितविभिन्नेषु कार्यक्रमेषु भविष्यति सम्मिलितः

कोयंबटूरम्, 28 अक्टूबरमासः (हि.स.)।उपराष्ट्रपतिः सी.पी. राधाकृष्णन् इत्यस्य त्रिदिनात्मकः तमिळनाडुराज्यदौरः अद्य (मङ्गलवासरे) आरब्धः अस्ति। उपराष्ट्रपतिः प्रभाते कोयम्बत्तूरनगरं प्राप्तवान्, यत्र तस्य भव्यं स्वागतं कृतम्। उपराष्ट्रपतिपदग्रहणानन्तरं प्रथमयात्रायाम् अस्मिन् सः कोयम्बत्तूर, तिरुप्पुर, मदुरै, रामनाथपुरं च एतेषां स्थलेषु विविधानि कार्यक्रमाणि सम्पादयिष्यति।

कोयम्बत्तूरं प्राप्तः उपराष्ट्रपतिः प्रथमं नागरिकमञ्चेन आयोजिते कोडिसिया-प्रेक्षागृहे अभिनन्दनसमारोह इत्यस्मिन् भागं गृहीतवान्, यत्र व्यापारिणः नगरस्य च गणमान्यजनाः तं स्वागतमकुर्वन्। अस्मिन् समारोह इत्यस्मिन् भारतीयजनतापक्षस्य प्रदेशाध्यक्षः नैनार नागेन्द्रन्, पूर्वाध्यक्षः अन्नामलाई, पूर्व-अन्नाद्रमुक-मन्त्री एस.पी. वेलुमणि, अन्नाद्रमुक-विधानसभासदः च उपस्थिताः आसन्।

अभिनन्दनसमारोहे भाषमाणः उपराष्ट्रपतिः अवदत्—

“पदभारग्रहणानन्तरं अहं प्रथमं चेन्नैनगरं आगन्तुम् इच्छितवान्, किन्तु विदेशयात्रानन्तरं अहं सीधं कोयम्बत्तूरं प्राप्तवान्। कोयम्बत्तूरवासिनः तेषां प्रति मम नमः, ये मया सह कन्धे कन्धं स्थाप्य कार्यं कृतवन्तः, ये च मम उत्थानस्य कारणं अभवन्। उपराष्ट्रपतिपदं मम प्रति दत्तं सम्मानं नास्ति, अपितु सर्वेषां तमिलजनानां कोयम्बत्तूरस्य च प्रति दत्तं सम्मानं अस्ति। कोयम्बत्तूरजनाः सर्वान् स्नेहेन प्रेम्णा च आलिङ्गन्ति। या का च अपि समस्या भवेत्, अहं सदा भवन्तः सह भविष्यामि।”

पूर्वं उपराष्ट्रपतिः कोयम्बत्तूर-विमानपत्तने अवतरितः, यत्र तस्य भाजपा-नेतृभिः कार्यकर्तृभिः च गणमान्यजनैः भव्यं स्वागतं कृतम्। ततः उपराष्ट्रपतिः सीधं कोडिसिया-प्रेक्षागृहं गतः, यत्र कोयम्बत्तूर-जनपद-लघुउद्योगसंघेन तस्य अभिनन्दनं कृतम्।

उपराष्ट्रपतेः आगमनं दृष्ट्वा कोयम्बत्तूरनगरे सुरक्षा-विन्यासाः काठिन्येन कृताः। भारतस्य पञ्चदशमः उपराष्ट्रपतिः सन्, एषः तस्य प्रथमः कोयम्बत्तूरदौरः अस्ति। अतः भाजपा-पक्षेण तस्य कार्यक्रमाणां स्वागतस्य च विशेषतया व्यवस्थाः कृताः।

उपराष्ट्रपतिः अद्य अल्पेन कालान्तरेण कोयम्बत्तूर-नगरनिगम-मुख्यालये स्थितायां गांधीप्रतिमायां पुष्पमालां स्थापयित्वा श्रद्धाञ्जलिं दास्यति। ततः सः राजकीय-अतिथिगृहे (सर्किट्-हाउस) मध्यान्हभोजनं विश्रामं च करिष्यति। अपराह्णे द्वादशवारं त्रिंशत् (२.३०) वेलायां पेरूर-तमिल-महाविद्यालये आयोजिते कार्यक्रमे भागं करिष्यति।

सायं चतुर्वेलायां पेरूरात् निर्गत्य तिरुप्पुरं गन्ता। २९ अक्टोबर् तिथौ उपराष्ट्रपतिः तत्र सम्मानसमारोहे भागं करिष्यति, सायं च मदुरायाः प्रसिद्धे मीनाक्षी-अम्मन्-मन्दिरे पूजां करिष्यति।

भ्रमणस्य अस्य अन्तिमे दिने, ३० अक्टोबर् तिथौ, उपराष्ट्रपतिः रामनाथपुरजिले पसुम्पोन्-प्रदेशे आयोजिते पसुम्पोन् मुथुरामलिङ्ग-थेवर-जयंती-समारोहे भागं करिष्यति।

अस्मिन् भ्रमणे उपराष्ट्रपतेः कृते न केवलं तमिळनाडोः प्रमुखैः सांस्कृतिक-सामाजिक-संस्थानैः सह संवादस्य अवसरः भवति, अपितु प्रदेशस्य विविधानां वर्गानां सह सम्बन्धवर्धनस्य अपि एकः महत्वपूर्णः चरणः मन्यते।

---------------

हिन्दुस्थान समाचार