उपराष्ट्रपतिः राधाकृष्णनः अद्यारभ्य त्रिदिनानि यावत् तमिळनाडुराज्ये भविष्यन्ति
नवदेहली, 28 अक्टूबरमासः (हि.स.)। भारतस्य उपराष्ट्रपतिः सी.पी. राधाकृष्णनः अद्यारभ्य त्रिदिनानि (२८–३० अक्टूबरपर्यन्तं) यावत् तमिळनाडुराज्यस्य यात्रायां भविष्यति। उपराष्ट्रपतिपदे पदभारग्रहणानन्तरं एषा तस्य प्रथमा तमिळनाडुयात्रा अस्ति। अस्य यात्राका
उपराष्ट्रपति सीपी राधाकृष्णन। फोटो - फाइल


नवदेहली, 28 अक्टूबरमासः (हि.स.)। भारतस्य उपराष्ट्रपतिः सी.पी. राधाकृष्णनः अद्यारभ्य त्रिदिनानि (२८–३० अक्टूबरपर्यन्तं) यावत् तमिळनाडुराज्यस्य यात्रायां भविष्यति। उपराष्ट्रपतिपदे पदभारग्रहणानन्तरं एषा तस्य प्रथमा तमिळनाडुयात्रा अस्ति। अस्य यात्राकालस्य मध्ये सः कोयंबटूर, तिरुप्पुर, मदुरै तथा रामनाथपुरम् इत्येषु स्थलेषु विविधकार्यक्रमेषु सहभागी भविष्यति।

आधिकारिकविज्ञप्त्यां निर्दिष्टं यत् उपराष्ट्रपतिः सेशेल्सराज्यस्य अधिकृतयात्रां समाप्य अद्य कोयंबटूरनगरं प्रत्यक्षं आगमिष्यति। सः २६–२७ अक्टूबरमध्ये सेशेल्सगणराज्ये अधिकृतयात्रां कृत्वा तत्र राष्ट्रपति डॉ. पैट्रिक हर्मिनी इत्यस्य शपथग्रहणसमारोहे भागं गृहीतवान्।

कोयंबटूरविमानपत्तने उपराष्ट्रपतिः औपचारिकतया अभ्यर्थ्यिष्यते। कोयंबटूरनागरमञ्चेन कोयंबटूरजिलावलघुउद्योगसंघे तस्य अभिनन्दनं कृतं भविष्यति। ततः सः टाउन-हॉलनिगमभवने महात्मनः गांधीस्य प्रतिमायाम् अर्चनां करिष्यति। अनन्तरं कोयंबटूरस्य पेरूरमठे शान्तालिङ्ग–रामासामि–आदिगलरस्य शताब्दीसमारोहे भागं करिष्यति। सायं सः तिरुप्पुरनगरं प्राप्य महात्मा गांधीं तथा तिरुप्पुरकुमारणं च पुष्पैः अर्चयिष्यति।

२९ अक्टूबरदिनाङ्के उपराष्ट्रपतिः तिरुप्पुरे सम्मानसमारोहे उपस्थितः भविष्यति तथा सायं मदुरै–मीनाक्षी–अम्मन्–मन्दिरे पूजाः अर्चनाः च करिष्यति। ३० अक्टूबरदिनाङ्के सः रामनाथपुरमजिल्लायाः पसुम्पोननामके स्थले पसुम्पोन–मुथुरामलिङ्ग–थेवर–जयन्त्याः कार्यक्रमे सहभागी भविष्यति।

---------------

हिन्दुस्थान समाचार