विवेक ओबेरॉय इत्यनेन चैरिटीकार्याय ‘रामायण’ चलचित्रस्य शुल्कं त्यक्तवान्
अभिनेता विवेक ओबेरॉय इदानींतनसमये स्वस्य हास्यप्रधानश्रृंखलायाः ‘मस्ती ४’ इत्यस्य प्रचारकार्ये समग्रऊर्जया संलग्नः अस्ति। एकविंशे नवेम्बरमासे विमोचनं प्राप्यमाने अस्मिन् चलचित्रे विषये दर्शकानां मध्ये अतिविशिष्टा उत्सुकता दृश्यते। एतस्मिन्नेव काले
विवेक ओबेरॉय - फोटो सोर्स एक्स


अभिनेता विवेक ओबेरॉय इदानींतनसमये स्वस्य हास्यप्रधानश्रृंखलायाः ‘मस्ती ४’ इत्यस्य प्रचारकार्ये समग्रऊर्जया संलग्नः अस्ति। एकविंशे नवेम्बरमासे विमोचनं प्राप्यमाने अस्मिन् चलचित्रे विषये दर्शकानां मध्ये अतिविशिष्टा उत्सुकता दृश्यते। एतस्मिन्नेव काले अभिनेता एकं तथ्योद्घाटनं कृतवान् यत् सर्वेषां हृदयानि स्पृष्टवान्। रणबीरकपूरप्रधानायां ‘रामायणः भागः १’ इत्यस्यां प्रमुखभूमिकां निर्वहन् विवेकः उक्तवान् यत् तेन अस्य चलचित्रात् प्राप्तः सम्पूर्णः वेतनराशिः सामाजिके मानवीये च प्रयोजने दत्ता अस्ति।

अभिनेत्रा तस्याः भावनात्मकायाः पहलायाः विषये वक्तुं उक्तवान् यत् सः कर्करोगेण पीड्यमानानां बालकानां कृते सदा किञ्चिद् कर्तुम् इच्छति स्म। सः एकस्मिन् साक्षात्कार एव उक्तवान् – “अहम् नमितमल्होत्राय (निर्मात्रे) स्पष्टरूपेण उक्तवान् यत् मम एतस्मै चलचित्राय एकमपि धनं न आवश्यकम्। एषा राशि कर्करोगेण युध्यमानानां बालकानां चिकित्सायां प्रयुज्यताम्। सा एव सत्यलाभः अस्ति।”

‘रामायणः भागः १’ इत्यस्मिन् विवेकः विभीषणस्य पात्रं वहति। सः एव पात्रः यः धर्ममार्गं चिन्तयन् भ्रातुः विरुद्धं तिष्ठति। रोचकम् एतत् यत् स्वस्य पात्रवत् विवेकः अपि वास्तविकजीवने अपूर्वं मानवीयतायाः पक्षे स्थितं कर्म कृतवान् इति दृश्यते।

विवेकओबेरॉयस्य अभिनयजीवनस्य गतिः अद्यतनकाले अत्यन्तरोचकवर्त्मनि वर्तते। ‘रामायण’ तथा ‘मस्ती ४’ इत्येतयोः अतिरिक्तं सः सन्दीपरड्डीवाङ्गस्य उच्चविद्युत्शक्तियुक्तायां चलचित्रे ‘स्पिरिट्’ इत्यस्मिन् अपि दृश्यिष्यते, यस्यां प्रभासः तृप्तिडिमरी च मुख्यभूमिकां वहतः स्तः। आगामीप्रकल्पेषु विषये अभिनेता उक्तवान् – “जीवितं अद्भुतं अस्ति। अहं कस्यापि दबावस्य अधीनः नास्मि, केवलं स्वस्य आवेशस्य अनुसारं प्रकल्पान् चिनोमि। यत् त्वं अनुभावयसि, तत् एव विश्वं पुनरपि तुभ्यं प्रत्यर्पयति।”

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता