Enter your Email Address to subscribe to our newsletters

पटना, 28 अक्टूबरमासः (हि.स.)। निर्वाचनआयोगस्य पहलया जिलाप्रशासनद्वारा षष्ठीमहापर्वणः अवसरे मतदातृजागरूकताअभियानं चालयितम्।
अस्य अभियानस्य अन्तर्गतं जनपदस्य विविधेषु षष्ठीपूजातीरेषु मतदातॄन् जागरूकान् कर्तुं उद्दिश्य विज्ञापनफलकम्, पोस्टर, फ्लेक्स इत्यादयः स्थापिताः आसन्। एतेषु नागरिकेभ्यः आगामिमतदाने उत्साहपूर्वक भागग्रहणं कर्तुम् appeal (आह्वानम्) कृतम् अस्ति।
लोकआस्थायाः अस्य महापर्वं दृष्ट्वा प्रशासनम् षष्ठीपूजायाः जनसंपर्करूपं व्यापकसंदर्भं मतदातृजागरूकतायाः सह सम्बद्ध्य विशेषां पहलां कृतवन् अस्ति। अस्मिन् कालखण्डे तीरेषु आगतानां श्रद्धालूनां प्रति एषः सन्देशः दत्तः यत्— लोकतन्त्रस्य अस्मिन् महापर्वे अपि ते तादृश्या एव श्रद्धया उत्तरदायित्वेन च भागं गृह्णीयुः, यथा षष्ठीपर्वे गृह्णन्ति।
मतदानं केवलम् अधिकारः नास्ति, अपि तु प्रत्येकं नागरिकस्य कर्तव्यम् अपि अस्ति। अतः प्रत्येकं मतदाता स्वमताधिकारस्य प्रयोगेन लोकतन्त्रं सशक्तं करोतु इति अपेक्ष्यते।
अभियानस्य अन्तर्गतं “वोट् करिष्यति बिहारः, स्वं शासनं चयनं करिष्यति” इत्यादिशब्दसूत्रैः (स्लोगनैः) जनसन्देशः प्रदत्तः।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता